Fundstellen

RRS, 2, 1.2
  capalo rasakaśceti jñātvāṣṭau saṃgrahed rasān //Kontext
RRS, 2, 135.1
  gauraḥ śveto 'ruṇaḥ kṛṣṇaścapalastu caturvidhaḥ /Kontext
RRS, 2, 136.2
  vaṅgavaddravate vahnau capalastena kīrtitaḥ //Kontext
RRS, 2, 137.1
  capalo lekhanaḥ snigdho dehalohakaro mataḥ /Kontext
RRS, 2, 138.1
  capalaḥ sphaṭikacchāyaḥ ṣaḍasrī snigdhako guruḥ /Kontext
RRS, 2, 139.0
  mahāraseṣu kaiściddhi capalaḥ parikīrtitaḥ //Kontext
RRS, 2, 140.0
  jambīrakarkoṭakaśṛṅgaverair vibhāvanābhiścapalasya śuddhiḥ //Kontext
RRS, 2, 141.2
  piṇḍaṃ baddhvā tu vidhivatpātayeccapalaṃ tathā //Kontext
RRS, 3, 126.1
  kampillaścapalo gaurīpāṣāṇo navasārakaḥ /Kontext
RRS, 8, 45.2
  capalo'yaṃ samādiṣṭo vārttikair nāgasambhavaḥ //Kontext
RRS, 8, 46.0
  itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ //Kontext