Fundstellen

RArṇ, 11, 159.2
  jagadutpāṭitaṃ tena kailāso'pi ca cūrṇitaḥ //Kontext
RArṇ, 14, 35.2
  icchayā kurute sṛṣṭimicchayā saṃharejjagat //Kontext
RCint, 8, 93.2
  jagatāmupakārāya durnāmārirayaṃ dhruvam //Kontext
RCūM, 3, 35.3
  jarāmukto jagatpūjyo divyakāntiḥ sadā sukhī //Kontext
RRÅ, R.kh., 1, 24.3
  so'yaṃ pātu paropakāracaturaḥ śrīsūtarājo jagat //Kontext
RRÅ, V.kh., 1, 1.2
  īśo rudramurāridhātṛvibudhāś so 'yaṃ pātu carācaraṃ jagadidaṃ nirnāmanāmādhipaḥ //Kontext
RRÅ, V.kh., 17, 73.2
  tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat //Kontext
RRS, 7, 37.2
  jarāmukto jagatpūjyo divyakāntiḥ sadā sukhī //Kontext