Fundstellen

RArṇ, 10, 38.2
  meṣaśṛṅgī ca tatsāraiḥ navasārasamanvitam /Kontext
RArṇ, 11, 135.1
  raktāni śikhipittaṃ ca mahāratnasamanvitam /Kontext
RArṇ, 11, 176.1
  mākṣikaṃ sattvam alpālpaṃ mṛtanāgasamanvitam /Kontext
RArṇ, 12, 100.1
  vṛścikāpattrikābījaṃ nārīkṣīrasamanvitam /Kontext
RArṇ, 12, 125.1
  tasyāḥ pañcāṅgamādāya haragaurīsamanvitam /Kontext
RArṇ, 12, 125.2
  manaḥśilātālayuktaṃ mākṣikeṇa samanvitam //Kontext
RArṇ, 12, 153.1
  tasyāḥ kandarasaṃ divyaṃ kṛṣṇarājisamanvitam /Kontext
RArṇ, 12, 373.1
  sūtakaṃ cābhrakaṃ caiva vajrīkṣīrasamanvitam /Kontext
RArṇ, 13, 16.1
  vajrakandaṃ lāṅgalī ca uccāṭena samanvitam /Kontext
RArṇ, 13, 17.2
  nārīkusumapālāśabījatailasamanvitaiḥ /Kontext
RArṇ, 13, 27.1
  hemābhraśulbadrutibhiḥ pāradastu samanvitaḥ /Kontext
RArṇ, 13, 28.1
  ārābhrahemadrutayaḥ pāradena samanvitāḥ /Kontext
RArṇ, 13, 29.1
  tīkṣṇamāraṃ tathā hema pāradena samanvitam /Kontext
RArṇ, 13, 30.1
  tīkṣṇaṃ ghoṣaṃ tathā tāraṃ pāradena samanvitam /Kontext
RArṇ, 14, 6.2
  andhamūṣāgataṃ dhmātaṃ krāmaṇena samanvitam /Kontext
RArṇ, 14, 56.1
  vajrabhasma tathā sūtaṃ kāñcanena samanvitam /Kontext
RArṇ, 14, 66.2
  tīkṣṇaṃ ca baddhasūtaṃ ca mākṣikaṃ ca samanvitam //Kontext
RArṇ, 14, 127.1
  stambhitaṃ tattu golaṃ ca ṣoḍaśāṃśasamanvitam /Kontext
RArṇ, 15, 7.1
  vaikrāntasattvaṃ deveśi pāradena samanvitam /Kontext
RArṇ, 15, 11.2
  śulvaṃ tṛtīyabhāgaṃ tu srotoñjanasamanvitam /Kontext
RArṇ, 15, 31.1
  pītavaikrāntacūrṇaṃ tu hemacūrṇasamanvitam /Kontext
RArṇ, 15, 117.2
  mardayeddinamekaṃ tu ṭaṅkaṇena samanvitam //Kontext
RArṇ, 15, 126.2
  yavaciñcā tu vandhyā ca rājikā ca samanvitam //Kontext
RArṇ, 15, 157.1
  śūlinīrasasūtaṃ ca srotoñjanasamanvitam /Kontext
RArṇ, 15, 160.1
  yathālābhauṣadhīghṛṣṭaṃ mahārasasamanvitam /Kontext
RArṇ, 15, 200.2
  kāntapāṣāṇacūrṇena bhūlatābhiḥ samanvitaḥ //Kontext
RArṇ, 16, 36.1
  triśulvaṃ nāgavaṅgau vā ekaikāṃśasamanvitam /Kontext
RArṇ, 16, 41.1
  eṣāmanyatamaṃ devi pūrvakalpasamanvitam /Kontext
RArṇ, 17, 22.1
  gandhakena hataṃ śulvaṃ daradena samanvitam /Kontext
RArṇ, 17, 64.2
  snuhyarkakṣīraciñcāmlavajrakandasamanvitām /Kontext
RArṇ, 17, 121.1
  khoṭasya bhāgamekaṃ tu rasahemasamanvitam /Kontext
RArṇ, 4, 42.1
  tilabhasma dvir aṃśaṃ tu iṣṭakāṃśasamanvitam /Kontext
RArṇ, 4, 43.1
  mokṣakṣārasya bhāgau dvau iṣṭakāṃśasamanvitau /Kontext
RArṇ, 7, 7.1
  kṣārāmlalavaṇairaṇḍatailasarpiḥsamanvitam /Kontext
RArṇ, 7, 36.1
  mūkamūṣāgataṃ dhmātaṃ ṭaṅkaṇena samanvitam /Kontext
RArṇ, 7, 92.1
  sarjikāsarjaniryāsapiṇyākorṇāsamanvitam /Kontext