Fundstellen

RCūM, 10, 53.1
  vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam /Kontext
RCūM, 10, 76.1
  lakucadravagandhāśmaṭaṅkaṇena samanvitam /Kontext
RCūM, 11, 43.1
  chāgalasyātha bālasya malena ca samanvitam /Kontext
RCūM, 14, 17.1
  vicūrṇya luṅgatoyena daradena samanvitam /Kontext
RCūM, 14, 32.2
  tatra rūpyaṃ vinikṣipya samasīsasamanvitam //Kontext
RCūM, 14, 62.2
  jvaraṃ vināśayennÂṝṇāṃ śūlādhmānasamanvitam //Kontext
RCūM, 14, 191.2
  bhujaṅgamān upādāya catuḥprasthasamanvitān //Kontext
RCūM, 16, 14.1
  abhrasattvaṃ hi tulyāṃśatāpyasattvasamanvitam /Kontext
RCūM, 16, 59.2
  rañjitaḥ sāritaḥ samyak krāmaṇena samanvitaḥ /Kontext
RCūM, 16, 65.1
  rañjitaḥ sāritaḥ so'yaṃ krāmaṇena samanvitaḥ /Kontext
RCūM, 16, 71.1
  rañjitaḥ sāritaḥ samyak krāmaṇena samanvitaḥ /Kontext
RCūM, 3, 1.2
  sarvauṣadhamaye deśe ramye kūpasamanvite //Kontext
RCūM, 4, 25.2
  gṛdhradṛṣṭirlasatpuṣṭiḥ sarvārogyasamanvitaḥ //Kontext
RCūM, 4, 79.1
  yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ /Kontext
RCūM, 5, 18.1
  caturaṅgulataḥ kaṇṭhādadho droṇyā samanvitā /Kontext
RCūM, 5, 19.2
  navāṅgulakavistārakaṇṭhena ca samanvitā //Kontext
RCūM, 5, 58.1
  jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam /Kontext
RCūM, 5, 135.1
  caturaṅgulavistāranimnatvena samanvitam /Kontext
RCūM, 5, 135.2
  gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam //Kontext
RCūM, 5, 139.1
  caturaṅgulataścordhvaṃ valayena samanvitā /Kontext
RCūM, 5, 158.1
  sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite /Kontext