References

ÅK, 2, 1, 141.2
  adhunā sampravakṣyāmi tatkriyās tadguṇānapi //Context
BhPr, 2, 3, 96.1
  kathyate rāmarājena kautūhaladhiyādhunā /Context
RArṇ, 10, 6.1
  dehalohakaraṃ śuddhaṃ rasendram adhunā śṛṇu /Context
RCint, 8, 145.2
  lauhasya pākamadhunā nāgārjunaśiṣṭamabhidadhmaḥ //Context
RKDh, 1, 1, 108.1
  jalakūrmaprakāro 'yamadhunā vakṣyate sphuṭam /Context
RKDh, 1, 1, 156.2
  mṛdaṃgayantramadhunā viśeṣeṇa prayujyate //Context
RMañj, 5, 3.2
  śodhanaṃ māraṇaṃ caiva kathyate ca mayādhunā //Context
RPSudh, 1, 37.2
  atha khalvapramāṇaṃ hi vakṣye tatra mayādhunā //Context
RPSudh, 1, 61.1
  adhunā kathayiṣyāmi rasarodhanakarma ca /Context
RPSudh, 1, 158.2
  kathyate 'tra prayatnena vistareṇa mayādhunā //Context
RPSudh, 3, 12.2
  magadhajāmadhunā saha guñjikātrayamitaśca sadā parisevitaḥ //Context
RPSudh, 4, 84.1
  athāparaḥ prakāro hi vakṣyate cādhunā mayā /Context
RRÅ, R.kh., 1, 22.3
  tattallokahitārthāya prakaṭīkriyate 'dhunā //Context
RRÅ, R.kh., 8, 50.2
  śudhyate nātra sandeho māraṇaṃ kathyate'dhunā //Context
RRÅ, V.kh., 1, 11.1
  sādhakānāṃ hitārthāya prakaṭīkriyate'dhunā /Context
RRÅ, V.kh., 15, 1.2
  jāritasya narapāradasya vai tatsamastamadhunā nigadyate //Context
RRS, 11, 14.0
  adhunā rasarājasya saṃskārān sampracakṣmahe //Context