Fundstellen

ÅK, 2, 1, 31.2
  devadālyamlaparṇī vā nāraṅgaṃ vātha dāḍimam //Kontext
BhPr, 2, 3, 100.1
  dāḍimasya dalaṃ piṣṭvā taccaturguṇavāriṇā /Kontext
RCint, 5, 9.1
  devadālyamlaparṇī vā nāgaraṃ vātha dāḍimam /Kontext
RCint, 6, 57.1
  pariplutaṃ dāḍimapatravārā lauhaṃ rajaḥ svalpakaṭorikāyām /Kontext
RCint, 8, 87.2
  nārikelaṃ ca kharjūraṃ dāḍimaṃ lavalīphalam //Kontext
RCūM, 14, 151.2
  dāḍimasya mayūrasya kṣiptvā kṣāraṃ pṛthak pṛthak //Kontext
RHT, 16, 4.1
  dāḍimapalāśabandhukakusumarajanībhir aruṇasahitābhiśca /Kontext
RMañj, 2, 22.1
  pakvaṃ saṃjāyate bhasma dāḍimīkusumopamam /Kontext
RMañj, 6, 80.2
  gandhānulepo himatoyapānaṃ dugdhaṃ ca deyaṃ śubhadāḍimaṃ ca //Kontext
RMañj, 6, 207.1
  bhṛṅgarājarasaiḥ sapta bhāvanāścāmladāḍimaiḥ /Kontext
RPSudh, 3, 54.1
  taṃ kākamācyāḥ svarasena piṣṭvā tathā ca taṃ dāḍimabījatoyaiḥ /Kontext
RRÅ, R.kh., 4, 36.2
  tato bhinnastu saṃgrāhyo baddhaḥ syāddāḍimopamam /Kontext
RRÅ, V.kh., 14, 25.2
  siddhabījamidaṃ khyātaṃ dāḍimīpuṣpavad bhavet //Kontext
RRÅ, V.kh., 2, 12.2
  mañjiṣṭhā kuṅkumaṃ lākṣā dāḍimaṃ raktacandanam //Kontext
RRÅ, V.kh., 3, 76.2
  amlaparṇī devadālī dāḍimaṃ mātuluṅgakam //Kontext
RRS, 10, 77.2
  cāṅgerī caṇakāmlaṃ ca amlīkaṃ koladāḍimam //Kontext
RRS, 10, 80.1
  koladāḍimavṛkṣāmlacullikācukrikārasaḥ /Kontext
RRS, 11, 134.1
  drākṣādāḍimakharjūrakadalīnāṃ phalaṃ bhajet /Kontext
RRS, 5, 164.1
  dāḍimasya mayūrasya rasena ca pṛthak pṛthak /Kontext
RRS, 5, 176.2
  dāḍimasya mayūrasya kṣiptvā kṣāraṃ pṛthak pṛthak //Kontext
RSK, 1, 31.1
  raktavarṇaṃ bhavedbhasma dāḍimīkusumopamam /Kontext
ŚdhSaṃh, 2, 12, 75.2
  kharjūraṃ dāḍimaṃ drākṣām ikṣukhaṇḍāni cārayet //Kontext
ŚdhSaṃh, 2, 12, 80.2
  nāsikādiṣu rakteṣu rasaṃ dāḍimapuṣpajam //Kontext
ŚdhSaṃh, 2, 12, 281.2
  nirguṇḍīdāḍimatvagbhir bisabhṛṅgakuraṇṭakaiḥ //Kontext