Fundstellen

RAdhy, 1, 459.1
  śrībhairavagaṇādhyakṣaśrīvāṇībhyo namaḥ sadā /Kontext
RArṇ, 1, 1.2
  yaśca sarvamayo nityaṃ tasmai sarvātmane namaḥ //Kontext
RArṇ, 11, 11.0
  oṃ namo'mṛtalohāya parāmṛtarasodbhavāya huṃ svāhā //Kontext
RArṇ, 12, 186.1
  namo bhagavati śvetavalli śvetaparvatavāsini sarvakāryāṇi kuru kuru apratihate namo namaḥ svāhā /Kontext
RArṇ, 12, 186.1
  namo bhagavati śvetavalli śvetaparvatavāsini sarvakāryāṇi kuru kuru apratihate namo namaḥ svāhā /Kontext
RArṇ, 12, 186.1
  namo bhagavati śvetavalli śvetaparvatavāsini sarvakāryāṇi kuru kuru apratihate namo namaḥ svāhā /Kontext
RArṇ, 12, 201.1
  oṃ namo rudrāya daṃṣṭrotkaṭāya vighnanāśāya diśāṃ rakṣa rakṣa vidiśāṃ rakṣa rakṣa rudro vijñāpayati huṃ phaṭ svāhā /Kontext
RArṇ, 12, 201.2
  oṃ namo bhagavate rudrāya triśūlahastāya amṛtodbhavāya rakṣa rakṣa phaṭ svāhā /Kontext
RArṇ, 12, 245.1
  oṃ namo'mṛte'mṛtarūpiṇi amṛtaṃ me kuru kuru evaṃ rudra ājñāpayati svāhā /Kontext
RCint, 8, 172.2
  oṃ namaścaṇḍavajrapāṇaye mahāyakṣasenādhipataye suraguruvidyāmahābalāya svāhā /Kontext
RMañj, 1, 3.2
  tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ sūtendraṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ /Kontext
RMañj, 4, 28.0
  no previewKontext
RRÅ, R.kh., 1, 33.2
  sarvebhyaḥ sarvasarvebhyo namaste'stu rudrarūpebhyaḥ //Kontext
RRÅ, R.kh., 9, 60.1
  oṃ amṛtena bhakṣyāya namaḥ anena manunā lauhaṃ bhakṣayet /Kontext
RRÅ, V.kh., 1, 2.2
  saṃkhyām arbudakoṭilakṣamayutaṃ yuktyā sahasraṃ śataṃ datte khegatimakṣayaṃ śivapadaṃ tasmai parasmai namaḥ //Kontext
RRÅ, V.kh., 1, 36.2
  namo dvādaśaiteṣāṃ kāmavidyā rasāṅkuśā //Kontext
RRÅ, V.kh., 1, 38.1
  pūjayennāmamantraistu praṇavādinamo'ntakaiḥ /Kontext