Fundstellen

RArṇ, 12, 312.2
  kaṭutrayayutaṃ khādet jīvedvarṣasahasrakam //Kontext
RArṇ, 7, 91.1
  lākṣālavaṇasaubhāgyadhūmasārakaṭutrayam /Kontext
RArṇ, 9, 13.2
  tadā kāsīsasaurāṣṭrīkṣāratrayakaṭutrayam //Kontext
RCint, 3, 71.2
  tadā kāsīsasaurāṣṭrīkṣāratrayakaṭutrayam //Kontext
RCūM, 10, 105.1
  bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaśca triphalākaṭutrayaghṛtairvallena tulyaṃ bhajet /Kontext
RMañj, 1, 25.1
  kaṭutrayaṃ giriṃ hanti asahyatvaṃ trikaṇṭakaḥ /Kontext
RMañj, 6, 101.1
  kaṭutrayakaṣāyeṇa kanakasya rasena ca /Kontext
RMañj, 6, 156.0
  śleṣmottarāyāṃ vijayārasena kaṭutrayeṇāpi yuto grahaṇyām //Kontext
RPSudh, 3, 42.0
  kuru samānakaṭutrayasaṃyutāṃ maricayugmamitāṃ sukhadāṃ sadā //Kontext
RRÅ, R.kh., 2, 7.1
  kaṭutrayaṃ giriṃ hanti asahyāgniṃ trikaṇṭakaḥ /Kontext
RRÅ, V.kh., 10, 59.1
  trikṣāraṃ pañcalavaṇaṃ navasāraṃ kaṭutrayam /Kontext
RRÅ, V.kh., 10, 74.2
  tadā kāsīsaṃ saurāṣṭrī kṣāratrayaṃ kaṭutrayam //Kontext
ŚdhSaṃh, 2, 12, 163.1
  rāsnāviḍaṅgatriphalā devadāru kaṭutrayam /Kontext