Fundstellen

RRÅ, R.kh., 2, 7.2
  pratidoṣaṃ kalāṃśena tatra cūrṇaṃ sakanyakam //Kontext
RRÅ, R.kh., 9, 45.2
  dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet //Kontext
RRÅ, R.kh., 9, 47.2
  dvayoḥ samaṃ lauhacūrṇaṃ mardayetkanyakādravaiḥ //Kontext
RRÅ, V.kh., 1, 52.2
  jātipuṣpaṃ trimadhvaktaṃ pūrṇānte kanyakārcanam /Kontext
RRÅ, V.kh., 7, 93.2
  mardayettaptakhalve tu dinaikaṃ kanyakādravaiḥ //Kontext
RRÅ, V.kh., 7, 106.1
  mardayet kanyakādrāvaistadruddhvā bhūdhare pacet /Kontext
RRÅ, V.kh., 7, 118.1
  mardayetkanyakādrāvairdinamekaṃ tataḥ punaḥ /Kontext
RRÅ, V.kh., 8, 68.2
  mardayettaptakhalve tu dinaikaṃ kanyakādravaiḥ //Kontext
RRÅ, V.kh., 8, 76.1
  śuddhasūtasamāṃ rājīṃ mardayetkanyakādravaiḥ /Kontext
RRÅ, V.kh., 8, 77.1
  cullyāṃ caṇḍāgninā pācyaṃ prakṣipetkanyakādravaiḥ /Kontext