Fundstellen

ÅK, 1, 26, 146.1
  vinyasya tasmin śrīkhaṇḍakṛṣṇāgarumadhuplutam /Kontext
RAdhy, 1, 197.1
  mahoḍākasya mūlānāṃ śrīkhaṇḍena ghaṭe tataḥ /Kontext
RAdhy, 1, 198.1
  sacchidrāṃ ḍhaṅkaṇīṃ dattvā kumbhaṃ śrīkhaṇḍasaṃbhṛtam /Kontext
RAdhy, 1, 317.2
  śrīkhaṇḍaṃ gharṣayet teṣāṃ pralepayet //Kontext
RAdhy, 1, 318.2
  kṣiptvā śrīkhaṇḍaśeṣārdhaṃ mūṣāmagniṣṭake kṣipet //Kontext
RAdhy, 1, 328.2
  hemavallyāśca kandānāṃ śrīkhaṇḍena rasena vā //Kontext
RAdhy, 1, 441.1
  kṣipecchrīkhaṇḍamadhye ca gadyāṇaṃ vajrabhasmanaḥ /Kontext
RAdhy, 1, 467.2
  varuṇasya taror bhūtaśrīkhaṇḍasūkṣmakaṃ muhuḥ //Kontext
RArṇ, 17, 13.1
  śrīkhaṇḍanimbaniryāsastrīstanyaviṣaṭaṅkaṇaiḥ /Kontext
RMañj, 1, 32.1
  śrīkhaṇḍadevadāruśca kākatuṇḍī jayādravaiḥ /Kontext
RRÅ, R.kh., 2, 11.1
  śrīkhaṇḍaṃ devadāru ca kākatuṇḍīṃ jayādravaiḥ /Kontext