Fundstellen

RArṇ, 8, 83.2
  pāṭalīpippalīkāmakākatuṇḍīrasānvitam //Kontext
RājNigh, 13, 29.1
  rājarītiḥ kākatuṇḍī rājaputrī maheśvarī /Kontext
RCūM, 14, 161.1
  rītikā kākatuṇḍīti dvividhaṃ pittalaṃ bhavet /Kontext
RCūM, 14, 161.3
  evaṃ prajāyate kṛṣṇā kākatuṇḍīti sā matā //Kontext
RCūM, 14, 165.1
  kākatuṇḍī gatasnehā tiktoṣṇā kaphapittanut /Kontext
RMañj, 1, 32.1
  śrīkhaṇḍadevadāruśca kākatuṇḍī jayādravaiḥ /Kontext
RRÅ, R.kh., 2, 11.1
  śrīkhaṇḍaṃ devadāru ca kākatuṇḍīṃ jayādravaiḥ /Kontext
RRÅ, R.kh., 3, 26.2
  kākajaṅghāṃ kākatuṇḍīṃ kākinīṃ kākamañjarīḥ //Kontext
RRÅ, V.kh., 10, 41.2
  pāṭalīkākatuṇḍyutthaṃ mahārāṣṭrīdravaṃ tathā //Kontext
RRS, 5, 190.0
  rītikā kākatuṇḍī ca dvividhaṃ pittalaṃ bhavet //Kontext
RRS, 5, 192.0
  evaṃ yā jāyate kṛṣṇā kākatuṇḍīti sā matā //Kontext
RRS, 5, 194.1
  kākatuṇḍī gatasnehā tiktoṣṇā kaphapittanut /Kontext
RRS, 5, 238.0
  aṅkolasyāpi tailaṃ syātkākatuṇḍyā samūlayā //Kontext
RRS, 5, 243.1
  kṛṣṇāyāḥ kākatuṇḍyāśca bījacūrṇāni kārayet /Kontext