Fundstellen

RArṇ, 10, 42.2
  citrakastu malaṃ hanyāt kumārī saptakañcukam //Kontext
RArṇ, 10, 53.2
  kumārī bhṛṅgarājaśca nirguṇḍī grīṣmasundaraḥ //Kontext
RArṇ, 12, 211.1
  kañcukī tu śilā krāntā kumārī vajrakandakam /Kontext
RArṇ, 12, 351.2
  kumārīrasasaṃghṛṣṭā kṛtaikā guṭikā śubhā /Kontext
RArṇ, 12, 380.1
  kardamaṃ ca kumāryāśca rasena kṛtagolakam /Kontext
RArṇ, 16, 17.1
  viṣṇukrāntā ca cakrāṅkā kumārī yavaciñcikā /Kontext
RArṇ, 5, 10.2
  uccaṭā māninīkandā kumārī raktacitrakaḥ //Kontext
RArṇ, 8, 77.1
  ahimāreṇa nāginyā kumāryā nāgakanyayā /Kontext