Fundstellen

ÅK, 1, 26, 190.2
  samāṃśastatsamastaṃ tu chāgīdugdhena mardayet //Kontext
ÅK, 2, 1, 365.1
  etaiḥ samastair vyastairvā ḍolāyantre dinatrayam /Kontext
BhPr, 2, 3, 41.1
  vālukābhiḥ samastāṅgaṃ garte mūṣāṃ rasānvitām /Kontext
BhPr, 2, 3, 143.2
  yadā viśuddhaṃ jalamevamūrdhvaṃ kṛṣṇaṃ samastaṃ malametyadhastāt /Kontext
BhPr, 2, 3, 151.2
  etatsamastaṃ vyastaṃ vā pūrvāmlenaiva peṣayet //Kontext
RAdhy, 1, 104.2
  etāḥ samastā vyastā vā deyā saptadaśādhikāḥ //Kontext
RAdhy, 1, 247.1
  samastaṃ ca parito vastramṛtsnayā /Kontext
RArṇ, 12, 51.2
  samastaṃ jāyate hema kūṣmāṇḍakusumaprabham //Kontext
RArṇ, 15, 1.3
  ājñāpaya samastaṃ tu rasarājasya bandhanam //Kontext
RArṇ, 15, 161.1
  ebhir vyastaiḥ samastairvā piṣṭīṃ kṛtvā same samām /Kontext
RArṇ, 7, 90.2
  ebhir vyastaiḥ samastairvā kṣārāmlasnehasaindhavaiḥ /Kontext
RCint, 3, 176.2
  viśuddhagandhādibhirīṣadagninā samastam aśnātyaśanīyam īśajaḥ //Kontext
RCint, 6, 51.2
  evaṃ tālakavāpatastu kuṭilaṃ cūrṇīkṛtaṃ tatpuṭed gandhāmlena samastadoṣarahitaṃ yogeṣu yojyaṃ bhavet //Kontext
RCint, 7, 123.2
  samastabījacūrṇaṃ yaduktānuktaṃ pṛthakpṛthak /Kontext
RCint, 8, 28.2
  samastagadakhaṇḍanaḥ pracurarogapañcānanaḥ /Kontext
RCint, 8, 29.2
  trighasraṃ kṣaudrahaviṣā vilīḍho māṣaiko dalayati samastaṃ gadagaṇam //Kontext
RCūM, 13, 78.1
  harantyalakṣmīṃ satataṃ samastān duṣkarmajātān iha sarvarogān /Kontext
RCūM, 15, 3.2
  māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ //Kontext
RKDh, 1, 1, 177.1
  narakeśāḥ samastaistu chāgīkṣīreṇa peṣayet /Kontext
RKDh, 1, 2, 44.2
  triśaḥ samastam athavā prākkṛtaṃ sthāpayetpunaḥ /Kontext
RRÅ, R.kh., 2, 20.2
  etāḥ samastā vyastā vā deyā hyaṣṭādaśādhikāḥ //Kontext
RRÅ, R.kh., 3, 41.1
  etāḥ samastā vyastā vā deyā hyaṣṭādaśādhikāḥ /Kontext
RRÅ, V.kh., 1, 63.1
  svarṇakāropakaraṇaṃ samastatulanāni ca /Kontext
RRÅ, V.kh., 11, 1.1
  siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā /Kontext
RRÅ, V.kh., 11, 9.2
  etat samastaṃ vyastaṃ vā pūrvāmlenaiva mardayet //Kontext
RRÅ, V.kh., 11, 16.2
  vyastānāṃ vā samastānāṃ drāvaiścaiṣāṃ vimardayet //Kontext
RRÅ, V.kh., 11, 22.2
  nīlī caiṣāṃ samastānāṃ vyastānāṃ ca dravairdinam //Kontext
RRÅ, V.kh., 12, 55.0
  etāḥ samastā vyastā vā coktasthāne niyojayet //Kontext
RRÅ, V.kh., 13, 9.1
  etadvyastaṃ samastaṃ vā yāmamātreṇa piṇḍitam /Kontext
RRÅ, V.kh., 15, 1.2
  jāritasya narapāradasya vai tatsamastamadhunā nigadyate //Kontext
RRÅ, V.kh., 16, 15.2
  tridinaṃ mardayed gāḍhaṃ tatsamastaṃ samuddhṛtam //Kontext
RRÅ, V.kh., 17, 59.1
  tatsamastaṃ vicūrṇyātha drute lohe pravāpayet /Kontext
RRÅ, V.kh., 17, 73.2
  tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat //Kontext
RRÅ, V.kh., 2, 34.1
  etatsamastaṃ vyastaṃ vā yathālābhaṃ supiṇḍitam /Kontext
RRÅ, V.kh., 3, 16.2
  vyastaṃ vātha samastaṃ vā yathālābhaṃ niyojayet //Kontext
RRÅ, V.kh., 3, 28.1
  etatsamastaṃ vyastaṃ vā yathālābhaṃ sucūrṇayet /Kontext
RRÅ, V.kh., 3, 92.1
  etaiḥ samastairvyastairvā dolāyantre dinatrayam /Kontext
RRÅ, V.kh., 7, 16.2
  vyastaṃ vātha samastaṃ vā nigaḍo'yaṃ mahottamaḥ /Kontext