Fundstellen

RArṇ, 1, 8.2
  jīvanmuktirmahādevi devānāmapi durlabhā //Kontext
RArṇ, 1, 14.2
  devānāmapi deveśi durlabhaṃ piṇḍadhāraṇam //Kontext
RArṇ, 1, 24.2
  teṣāṃ vinaṣṭabuddhīnāṃ rasajñānaṃ sudurlabham //Kontext
RArṇ, 1, 41.1
  durlabhaṃ brahmaniṣṇātaiḥ prāpyate paramaṃ padam /Kontext
RArṇ, 1, 46.1
  rasavidyā parā vidyā trailokye 'pi sudurlabhā /Kontext
RArṇ, 1, 57.2
  rasārṇavaṃ mahātantramidaṃ paramadurlabham //Kontext
RArṇ, 12, 27.0
  punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //Kontext
RArṇ, 12, 36.1
  punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham /Kontext
RArṇ, 12, 52.0
  punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //Kontext
RArṇ, 12, 58.0
  punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //Kontext
RArṇ, 12, 65.0
  punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //Kontext
RArṇ, 12, 242.0
  tasya mantraṃ pravakṣyāmi triṣu lokeṣu durlabham //Kontext
RArṇ, 13, 2.3
  uttamā durlabhā caiva śrūyatāṃ baddhajāraṇā //Kontext
RArṇ, 14, 20.2
  tasya mantraṃ pravakṣyāmi tridaśairapi durlabham //Kontext
RArṇ, 14, 37.0
  punaranyaṃ pravakṣyāmi vajrabandhaṃ sudurlabham //Kontext
RArṇ, 14, 123.2
  eṣa siddharasaḥ sākṣāt durlabhastridaśairapi //Kontext
RArṇ, 15, 6.3
  punaranyaṃ pravakṣyāmi prayogaṃ bhuvi durlabham //Kontext
RArṇ, 16, 82.2
  vedhayedaṣṭalohāni devānāmapi durlabham //Kontext
RArṇ, 16, 99.0
  punaranyaṃ pravakṣyāmi paṭṭabandhaṃ sudurlabham //Kontext