Fundstellen

ÅK, 1, 25, 68.1
  kāravallījaṭācūrṇairdaśadhā puṭito hi saḥ /Kontext
ÅK, 2, 1, 144.1
  nyagrodhasya jaṭākvāthair mardyaṃ daśapuṭaṃ punaḥ /Kontext
BhPr, 2, 3, 213.1
  tato vaṭajaṭākvāthaistadvad deyaṃ puṭatrayam /Kontext
RCint, 3, 63.2
  saindhavaṃ ṭaṅkaṇaṃ guñjāṃ dinaṃ śigrujaṭāmbhasā //Kontext
RCint, 4, 20.1
  tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam /Kontext
RCint, 4, 25.2
  dinaṃ dinaṃ mardayitvā kvāthairvaṭajaṭodbhavaiḥ //Kontext
RCint, 8, 261.1
  triphalā lohajaṃ cūrṇaṃ raktacitrakajā jaṭā /Kontext
RCūM, 14, 18.1
  śleṣmāntakāṇḍena sakāñcanārajaṭāpuṭaiḥ kukkuṭanāmadheyaiḥ /Kontext
RCūM, 14, 147.1
  sinduvārajaṭākvāthe haridrācūrṇakaṃ kṣipet /Kontext
RCūM, 14, 217.2
  tilaparṇījaṭāṃ kṣuṇṇāṃ nikṣipettatra mātrayā //Kontext
RCūM, 4, 70.1
  kāravallījaṭācūrṇairdaśadhā puṭito hi sa /Kontext
RMañj, 2, 14.1
  śvetāṅkolajaṭāvāri mardyaḥ sūto dinatrayam /Kontext
RMañj, 3, 47.2
  tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam //Kontext
RMañj, 3, 50.1
  dine dine mardayitvā kvāthairvaṭajaṭodbhavaiḥ /Kontext
RPSudh, 2, 81.2
  tathā ca kaṃguṇītaile karavīrajaṭodbhave //Kontext
RRÅ, R.kh., 2, 28.1
  śvetāṅkoṭajaṭāvāri sūtaṃ mardyaṃ dinatrayam /Kontext
RRÅ, R.kh., 2, 36.2
  aṅkolasya jaṭātoyaiḥ piṣṭvā khalve vimardayet //Kontext
RRÅ, V.kh., 13, 51.1
  lākṣābhayā ca bhūnāgaṃ gṛhadhūmaṃ jaṭākaṇā /Kontext
RRÅ, V.kh., 3, 100.2
  tato vaṭajaṭākvāthairmardyaṃ daśapuṭaiḥ pacet //Kontext
RRS, 5, 172.1
  sinduvārajaṭākauntīharidrācūrṇakaṃ kṣipet /Kontext
ŚdhSaṃh, 2, 11, 63.2
  tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam //Kontext