References

ÅK, 1, 25, 53.1
  vimṛdya puṭayet tāvad yāvat karṣāvaśeṣakam /Context
ÅK, 2, 1, 132.2
  samyagliptvā vanodbhūtaiśchāṇakaiḥ puṭayettataḥ //Context
RArṇ, 12, 104.2
  śukacañcugataṃ sūtaṃ puṭayeddhāmayettataḥ //Context
RArṇ, 14, 141.2
  tattulyaṃ puṭayennāgamahimārāṭarūṣakaiḥ //Context
RArṇ, 14, 143.2
  puṭayenmārayennāgaṃ sindūrāruṇasaṃnibham //Context
RArṇ, 14, 145.1
  paścādamlena puṭayed yāvat sindūrasaṃnibham /Context
RArṇ, 15, 14.2
  puṭayedandhamūṣāyāṃ krameṇa mṛduvahninā //Context
RArṇ, 15, 95.1
  puṭayedbhūdhare yantre stambhate nātra saṃśayaḥ /Context
RArṇ, 16, 42.0
  puṭayet pūrvayogena rañjayet pūrvayogataḥ //Context
RArṇ, 16, 63.0
  puṭayet pūrvayogena rañjayet pūrvayogataḥ //Context
RArṇ, 17, 136.1
  śulvātiriktaṃ kanakaṃ puṭayedandhamūṣayā /Context
RArṇ, 17, 146.1
  lepayet puṭayeccaiva varṇasaṃjananāya ca /Context
RArṇ, 8, 79.1
  puṭayed gandhakenādāv āmlaiśca tadanantaram /Context
RCint, 6, 42.3
  puṭayetsuyuktyā vāntyādikaṃ yāvadupaiti śāntim //Context
RCint, 6, 55.2
  matsyākṣītriphalā etena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ siddhaṃ bhaved āyasam //Context
RCūM, 4, 55.1
  vimardya puṭayettāvadyāvat karṣāvaśeṣitam /Context
RHT, 18, 51.2
  ekīkṛtvā puṭayetpacen mātārasenaiva //Context
RKDh, 1, 2, 25.1
  śatādipuṭapakṣe mudganibhān dhātukhaṇḍān kṛtvā puṭayet vastrapūtaṃ ca na kuryāt /Context
RMañj, 5, 62.2
  matsyākṣītriphalārasena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ bhasma bhaved āyasam //Context
RPSudh, 4, 15.1
  saṃpuṭe ca tato rundhyāt puṭayeddaśabhiḥ puṭaiḥ /Context
RPSudh, 4, 37.2
  kukkuṭākhye puṭe samyak puṭayettadanaṃtaram //Context
RPSudh, 4, 88.2
  puṭayedagninā samyak svāṃgaśītaṃ samuddharet //Context
RPSudh, 5, 19.1
  puṭayetsaptavārāṇi puṭaṃ dadyādgajārdhakam /Context
RPSudh, 5, 50.3
  puṭayeddaśavārāṇi mriyate cābhrasattvakam //Context
RRÅ, R.kh., 2, 28.2
  puṭayedbhūdhare yantre mūṣāyāṃ bhasmatāṃ vrajet //Context
RRÅ, R.kh., 2, 37.2
  puṭayedbhūdhare yantre dinānte taṃ samuddharet //Context
RRÅ, R.kh., 4, 38.1
  puṭayedbhūdhare tāvadyāvajjīryati gandhakam /Context
RRÅ, V.kh., 20, 84.1
  evaṃ ṣaṇmāsaparyantaṃ puṭayeduddharet kramāt /Context
RRÅ, V.kh., 4, 34.2
  puṭayedbhūdhare yantre karīṣāgnau dināvadhi //Context
RRÅ, V.kh., 9, 86.2
  puṭayetpūrvayogena evaṃ daśapuṭaiḥ pacet //Context
RRS, 11, 114.2
  kṛtvā sūtaṃ puṭayed dṛḍhamūṣāyāṃ bhavedbhasma //Context
RRS, 11, 120.3
  puṭayedbhūdhare yantre dinānte sa mṛto bhavet //Context
RRS, 8, 44.2
  vimardya puṭayettāvadyāvatkarṣāvaśeṣitam //Context