Fundstellen

ÅK, 1, 25, 79.2
  drāvyadravyanibhā jvālā dṛśyate dhamane yadā //Kontext
ÅK, 1, 25, 110.2
  mukhasthite rase nālyā lohasya dhamanātkhalu //Kontext
ÅK, 1, 26, 204.2
  dohalyadho vidhātavyaṃ dhamanāya yathocitam //Kontext
ÅK, 1, 26, 245.1
  karṣāḥ sāratarūdbhūtāḥ śreṣṭhā dhamanakarmaṇi //Kontext
ÅK, 2, 1, 63.2
  puṭādvā dhamanāt sattvaṃ grāhyaṃ pātālayantrake //Kontext
ÅK, 2, 1, 112.1
  abhravaddhamane satvaṃ sasyakasyāpyayaṃ vidhiḥ /Kontext
ÅK, 2, 1, 116.1
  pūrvavaddhamanāt sattvam indragopasamaṃ bhavet /Kontext
ÅK, 2, 1, 125.1
  sattvaṃ kiṃśukapuṣpābhaṃ vyomavaddhamanādbhavet /Kontext
ÅK, 2, 1, 224.1
  evaṃ trivāraṃ dhamanātsattvaśeṣaṃ samāharet /Kontext
ÅK, 2, 1, 230.1
  evaṃ trivāradhamanāt sattvaśeṣaṃ samāharet /Kontext
RArṇ, 12, 273.2
  uṣṇodakena saṃmardya dhamanāt khoṭatāṃ vrajet //Kontext
RArṇ, 12, 380.2
  dhamanāt patate sattvaṃ mukhe taddhārayennaraḥ /Kontext
RArṇ, 15, 109.3
  mārayet pātanāyantre dhamanāt khoṭatāṃ nayet //Kontext
RArṇ, 15, 111.2
  mārayet pātanāyantre dhamanāt khoṭatāṃ nayet //Kontext
RArṇ, 15, 112.3
  mārayet pātanāyantre dhamanāt khoṭatāṃ nayet //Kontext
RArṇ, 15, 113.3
  mārayet pātanāyantre dhamanāt khoṭatāṃ nayet //Kontext
RArṇ, 15, 115.3
  mārayet pātanāyantre dhamanāt khoṭatāṃ nayet //Kontext
RArṇ, 6, 16.1
  dhamanāt koṣṭhikāyantre bhastrābhyāṃ tīvravahninā /Kontext
RArṇ, 6, 36.2
  dhamanāt sūryatāpotthāt tridinena drutaṃ bhavet //Kontext
RCint, 3, 177.2
  bhūyo gandhayutaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre laghunā puṭena dhamanenārkachavīm īhate //Kontext
RCint, 4, 9.2
  melayati sarvadhātūnaṅgārāgnau tu dhamanena //Kontext
RCint, 7, 85.2
  muñcanti nijasattvāni dhamanāt koṣṭhikāgninā //Kontext
RCūM, 4, 80.1
  drāvyadravyanibhā jvālā dṛśyate dhamane yadā /Kontext
RCūM, 4, 111.1
  mukhasthitarasenālpalohasya dhamanātkhalu /Kontext
RCūM, 5, 130.1
  dehalyadho vidhātavyaṃ dhamanāya yathocitam /Kontext
RCūM, 5, 132.2
  śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet //Kontext
RHT, 10, 17.1
  koṣṭhakadhamanavidhinā tīvraṃ bhastrānalena tatpatati /Kontext
RKDh, 1, 1, 174.1
  mūṣābandhaḥ prakartavyo dhamanādvajratāṃ vrajet /Kontext
RKDh, 1, 1, 174.3
  mūṣābandhaḥ prakartavyo dhamanādvajratāṃ vrajet //Kontext
RMañj, 6, 128.1
  dhamanaṃ kathitaṃ śreṣṭhaṃ sannipāte sudāruṇe /Kontext
RPSudh, 10, 32.1
  adhobhāge vidhātavyā dehalī dhamanāya vai /Kontext
RRÅ, R.kh., 2, 29.2
  saptadhā sūtakaṃ tena kuryāddhamanam utthitam //Kontext
RRÅ, R.kh., 5, 39.1
  kṛtvā tanmadhyagaṃ vajraṃ mriyate dhamanena tu /Kontext
RRÅ, R.kh., 6, 18.2
  puṭe vā dhamane pācyaṃ viṃśadvāraṃ punaḥ punaḥ //Kontext
RRÅ, R.kh., 7, 47.1
  trivāraṃ dhamanād eva sattvaṃ patati nirmalam /Kontext
RRÅ, R.kh., 7, 54.1
  abhravaddhamane satvaṃ samyagasyāpyayaṃ vidhiḥ /Kontext
RRÅ, V.kh., 13, 25.3
  pūrvavaddhamanātsattvam iṃdragopanibhaṃ bhavet //Kontext
RRÅ, V.kh., 13, 32.3
  sattvaṃ kiṃśukapuṣpābhaṃ vyomavaddhamanād bhavet //Kontext
RRÅ, V.kh., 13, 36.2
  pūrvavaddhamanenaiva sattvaṃ lākṣānibhaṃ bhavet //Kontext
RRÅ, V.kh., 13, 49.0
  puṭādvā dhamanād grāhyaṃ sattvaṃ pātālayantrake //Kontext
RRÅ, V.kh., 13, 70.3
  pūrvavaddhamanāt sattvam iṃdragopanibhaṃ bhavet //Kontext
RRÅ, V.kh., 13, 72.3
  dhamanānmuñcate sattvaṃ krāmakaṃ koṣṭhiyaṃtrake //Kontext
RRÅ, V.kh., 13, 89.3
  yatkiṃcid dvaṃdvayogaṃ tu dhamanena milatyalam //Kontext
RRÅ, V.kh., 13, 91.2
  sindhūtthahiṃgulābhyāṃ tu tīkṣṇābhraṃ dhamanād dṛḍham //Kontext
RRÅ, V.kh., 14, 25.1
  ṣaḍvāraṃ dhamanenaiva grāhyaṃ svarṇāvaśeṣitam /Kontext
RRÅ, V.kh., 15, 101.1
  pūrvavad dvaṃdvaliptāyāṃ mūṣāyāṃ dhamanena ca /Kontext
RRÅ, V.kh., 17, 28.2
  snuhīkṣīreṇa saptāhaṃ bhāvitaṃ dhamanād bhavet //Kontext
RRÅ, V.kh., 17, 56.3
  dravate dhamanenaiva lipiyogyaṃ na saṃśayaḥ //Kontext
RRÅ, V.kh., 18, 171.1
  pūrvavatkramayogena dhamanātsvedanena vā /Kontext
RRÅ, V.kh., 5, 35.2
  tāmratulyena nāgena śodhayeddhamanena ca //Kontext
RRÅ, V.kh., 6, 95.2
  śodhayeddhamanenaiva khoṭo bhavati nirmalaḥ //Kontext
RRÅ, V.kh., 8, 35.1
  svedādidhamanāntaṃ ca kartavyaṃ hemapiṣṭivat /Kontext
RRÅ, V.kh., 9, 24.1
  jārayeddhamanenaiva dattvā viḍavaṭīṃ kramāt /Kontext
RRÅ, V.kh., 9, 36.1
  svedādidhamanāntaṃ ca kārayeddhemapiṣṭivat /Kontext
RRS, 10, 35.1
  dehalyadho vidhātavyaṃ dhamanāya yathocitam /Kontext
RRS, 10, 37.2
  śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet //Kontext
RRS, 8, 59.1
  drāvyadravyanibhā jvālā dṛśyate dhamane yadā /Kontext
RRS, 8, 95.1
  mukhasthitarasenālpalohasya dhamanāt khalu /Kontext