References

RRÅ, R.kh., 2, 32.1
  kāṣṭhodumbarapañcāṅgaiḥ kaṣāyaṃ ṣoḍaśāṃśakam /Context
RRÅ, R.kh., 5, 47.1
  tataścottaravāruṇyāḥ pañcāṅge golake kṣipet /Context
RRÅ, V.kh., 10, 16.2
  pañcāṅgaṃ vāsakācūrṇaṃ tvakcūrṇaṃ cārjunasya vai //Context
RRÅ, V.kh., 10, 72.2
  pañcāṅgaṃ mūlakaṃ dagdhvā tilakāṇḍaṃ ca tatsamam //Context
RRÅ, V.kh., 13, 21.1
  ajāpañcāṅgasaṃyuktaṃ pūrvavatsattvapātanam /Context
RRÅ, V.kh., 17, 36.1
  paṃcāṃgaṃ devadālyutthaṃ cūrṇaṃ bhāvyaṃ ca taddravaiḥ /Context
RRÅ, V.kh., 2, 32.1
  puṣpāṇi caiva vākucyāḥ pañcāṅgaṃ nimbakasya ca /Context
RRÅ, V.kh., 2, 32.2
  dhātrīvṛkṣasya pañcāṅgaṃ gorambhā cājamūtrakam //Context
RRÅ, V.kh., 20, 39.1
  pañcāṅgaṃ rājavṛkṣasya kvāthamaṣṭāvaśeṣitam /Context
RRÅ, V.kh., 20, 76.1
  raktacitrakapañcāṅgaṃ chāyāśuṣkaṃ vicūrṇayet /Context
RRÅ, V.kh., 3, 27.2
  pañcāṅgaṃ śarapuṅkhāyāḥ śaśadantāḥ śilājatu //Context
RRÅ, V.kh., 8, 16.2
  sarvatulyaṃ viṣaṃ yojyaṃ pañcāṅgaṃ raktacitrakāt //Context
RRÅ, V.kh., 8, 34.1
  meṣaśṛṅgyāstu pañcāṅgaṃ strīstanyena tu peṣayet /Context
RRÅ, V.kh., 9, 21.1
  meṣaśṛṃgyāstu pañcāṅgaṃ strīstanyena tu peṣayet /Context