Fundstellen

RCint, 4, 27.1
  mocakandarasaiḥ pācyaṃ trirātraṃ kokilākṣakaiḥ /Kontext
RCint, 4, 39.1
  nijarasaśataparibhāvitakañcukikandotthaparivāpāt /Kontext
RCint, 7, 4.1
  citramutpalakandābhaṃ supiṣṭaṃ saktuvadbhavet /Kontext
RCint, 7, 7.0
  jvarādisarvarogaghnaḥ kandaḥ saikatamucyate //Kontext
RCint, 7, 8.1
  yaḥ kando gostanākāro na dīrghaḥ pañcamāṅgulāt /Kontext
RCint, 7, 13.1
  vṛttakando bhavetkṛṣṇo jambīraphalavacca yaḥ /Kontext
RCint, 7, 14.1
  meṣaśṛṅgākṛtiḥ kando meṣaśṛṅgīti kīrtyate /Kontext
RCint, 7, 14.2
  dardurākṛtikaḥ kando darduraḥ kathitastu saḥ //Kontext
RCint, 7, 17.2
  kando laghur gostanavad raktaśṛṅgīti tadviṣam //Kontext
RCint, 7, 57.1
  vyāghrīkandodare kṣiptvā saptadhā puṭitaḥ paviḥ /Kontext
RCint, 8, 91.1
  māṣakandakarīrāṇi caṇakaṃ ca kaliṅgakam /Kontext
RCint, 8, 138.1
  triphalāmbubhṛṅgakeśaraśatāvarīkandamāṇasahajarasaiḥ /Kontext
RCint, 8, 205.2
  trailokyavijayābījaṃ vidārīkandam eva ca //Kontext
RCint, 8, 236.2
  rambhākandaśatāvarī hyajamodā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā balā madhurikā jātīphalaṃ saindhavam //Kontext