References

RRÅ, R.kh., 2, 43.2
  lohakiṭṭasya bhāgaikaṃ śvetapāṣāṇabhāgakam //Context
RRÅ, V.kh., 13, 19.1
  dhānyābhraṃ daśabhāgaṃ syāt śuddhanāgaṃ tribhāgakam /Context
RRÅ, V.kh., 13, 61.2
  rajanīgṛhadhūmaṃ ca daśānāmekabhāgakam //Context
RRÅ, V.kh., 14, 42.1
  tāraṃ syādaṣṭānavatibhāgāḥ svarṇasya bhāgakam /Context
RRÅ, V.kh., 14, 101.2
  etadbījaṃ samaṃ jāryaṃ pratyekaṃ daśabhāgakam //Context
RRÅ, V.kh., 14, 102.1
  baṃgaṃ śvetābhrasattvaṃ ca pratyekaṃ daśabhāgakam /Context
RRÅ, V.kh., 15, 28.1
  śilāgaṃdhaviṣāṇāṃ ca trayāṇāmekabhāgakam /Context
RRÅ, V.kh., 16, 99.1
  ṣaḍbhāgaṃ capalācūrṇaṃ tāraṃ syātsaptabhāgakam /Context
RRÅ, V.kh., 20, 79.2
  etattāmraṃ dviṣaḍbhāgaṃ tāraṃ ṣoḍaśabhāgakam //Context
RRÅ, V.kh., 4, 127.1
  navabhāgaṃ tāmracūrṇaṃ nāgaṃ ca navabhāgakam /Context
RRÅ, V.kh., 8, 16.1
  sūtakaṃ tālamekaikaṃ nṛkapālaṃ dvibhāgakam /Context
RRÅ, V.kh., 8, 104.1
  ityevaṃ mardayennāgaṃ kāntalohāṣṭabhāgakam /Context