References

RRÅ, R.kh., 7, 13.1
  naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet /Context
RRÅ, V.kh., 1, 58.2
  rasakaṃ vimalā tāpyaṃ capalā tutthamañjanam //Context
RRÅ, V.kh., 10, 6.0
  rasakābhrakayoḥ sattvaṃ tāmraṃ nāgaṃ kramottaram //Context
RRÅ, V.kh., 10, 27.2
  rasakaṃ tāramākṣīkaṃ samabhāgaṃ vicūrṇayet //Context
RRÅ, V.kh., 10, 49.2
  rasakaṃ daradaṃ tailaṃ sarvamekatra mardayet /Context
RRÅ, V.kh., 13, 58.1
  rasakaṃ cūrṇayetpaścādūrṇā lākṣā niśābhayā /Context
RRÅ, V.kh., 13, 61.1
  rasakasyaikabhāgaṃ tu triphalāmitrapaṃcakam /Context
RRÅ, V.kh., 13, 62.2
  pūrvavad grāhayetsattvaṃ rasakātkuṭilaprabham //Context
RRÅ, V.kh., 14, 43.1
  rasakasya tu yatsattvaṃ cūrṇitaṃ vābhiṣekitam /Context
RRÅ, V.kh., 14, 70.1
  nāgaṃ rasakasattvaṃ ca tāmraṃ bhāgaṃ kramottaram /Context
RRÅ, V.kh., 14, 77.1
  rasakābhrakayoḥ sattvaṃ tāmracūrṇaṃ kramottaram /Context
RRÅ, V.kh., 14, 96.1
  śvetābhratālayoḥ sattvaṃ rasakasya ca sattvakam /Context
RRÅ, V.kh., 15, 23.2
  śilā gairikaṃ mākṣīkaṃ rasakaṃ raktavargakam //Context
RRÅ, V.kh., 15, 27.2
  rasakasya tu bhāgāṃstrīnbhāgaikaṃ daradasya ca //Context
RRÅ, V.kh., 15, 86.1
  tato rasakasatvaṃ ca jāryam aṣṭaguṇaṃ rase /Context
RRÅ, V.kh., 15, 116.1
  tato rasakasatvaṃ ca jāryam aṣṭaguṇaṃ tathā /Context
RRÅ, V.kh., 16, 11.1
  gaṃdhakaṃ rasakaṃ cūrṇya bhūlatācūrṇatulyakam /Context
RRÅ, V.kh., 18, 89.1
  drāvayejjārayettadvattāvadrasakasatvakam /Context
RRÅ, V.kh., 20, 68.1
  rasakaṃ daradaṃ gaṃdhaṃ gaganaṃ kunaṭī samam /Context
RRÅ, V.kh., 20, 75.1
  vedhyaṃ rasakasatvena pañcamāṃśena yatnataḥ /Context
RRÅ, V.kh., 20, 87.1
  gaṃdhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam /Context
RRÅ, V.kh., 3, 88.1
  rajasvalārajomūtrai rasakaṃ bhāvayeddinam /Context
RRÅ, V.kh., 4, 53.2
  lohapātre drute nāge cūrṇitaṃ rasakaṃ samam //Context
RRÅ, V.kh., 4, 78.1
  pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā /Context
RRÅ, V.kh., 4, 81.2
  etāni samabhāgāni dvibhāgaṃ rasakaṃ bhavet //Context
RRÅ, V.kh., 4, 85.1
  rasakaṃ nāgasaṃtulyaṃ ruddhvā khoṭaṃ prakārayet /Context
RRÅ, V.kh., 4, 143.1
  pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā /Context
RRÅ, V.kh., 4, 146.2
  etāni samabhāgāni dvibhāgo rasako bhavet //Context
RRÅ, V.kh., 4, 150.1
  rasakaṃ nāgasaṃtulyaṃ ruddhvā khoṭaṃ prakārayet /Context
RRÅ, V.kh., 5, 20.2
  kaṅkuṣṭhaṃ vimalā tāpyaṃ rasakaṃ daradaṃ śilā //Context
RRÅ, V.kh., 5, 44.1
  rasakaṃ ghoṣatāmraṃ ca kācaṃ śvetaṃ nṛkeśakam /Context
RRÅ, V.kh., 5, 45.1
  rasakāttriguṇaṃ yojyaṃ tīkṣṇacūrṇaṃ punastataḥ /Context
RRÅ, V.kh., 5, 45.2
  gandhakaṃ rasakaṃ kāṃsyamākṣikaṃ cāṣṭaniṣkakam //Context
RRÅ, V.kh., 6, 11.2
  rasakaṃ kuṅkumaṃ tutthaṃ bālavatsapurīṣakam //Context
RRÅ, V.kh., 6, 36.2
  sārdhaṃ paladvayaṃ tālaṃ rasakaṃ cāpi tatsamam //Context
RRÅ, V.kh., 6, 38.1
  rasakaṃ ṭaṅkaṇaṃ paścātsiddhaṃ pūrvarasaṃ punaḥ /Context
RRÅ, V.kh., 6, 38.2
  ṭaṅkaṇaṃ rasakaṃ tālaṃ kramād dadyāt punastrayam //Context
RRÅ, V.kh., 6, 76.2
  mākṣikaṃ rasakaṃ tulyaṃ rasakārdhaṃ ca saindhavam /Context
RRÅ, V.kh., 6, 76.2
  mākṣikaṃ rasakaṃ tulyaṃ rasakārdhaṃ ca saindhavam /Context
RRÅ, V.kh., 7, 43.2
  bhāgaṃ rasakasattvasya kṛṣṇonmattadravairdinam //Context
RRÅ, V.kh., 7, 50.1
  rasakābhrakayoḥ sattvaṃ drutaṃ sattvaṃ samaṃ samam /Context
RRÅ, V.kh., 7, 54.1
  rasakābhrakayoḥ sattvaṃ drutasūtaṃ ca ṭaṅkaṇam /Context
RRÅ, V.kh., 9, 29.1
  vaikrāṃtaṃ mākṣikaṃ tutthaṃ rasakāñjanagairikam /Context