References

RRS, 2, 1.2
  capalo rasakaśceti jñātvāṣṭau saṃgrahed rasān //Context
RRS, 2, 142.1
  rasako dvividhaḥ prokto durduraḥ kāravellakaḥ /Context
RRS, 2, 143.2
  rasakaḥ sarvamehaghnaḥ kaphapittavināśanaḥ /Context
RRS, 2, 144.1
  nāgārjunena saṃdiṣṭau rasaśca rasakāvubhau /Context
RRS, 2, 145.1
  rasaśca rasakaścobhau yenāgnisahanau kṛtau /Context
RRS, 2, 146.1
  kaṭukālābuniryāsa āloḍya rasakaṃ pacet /Context
RRS, 2, 149.1
  naramūtre sthito māsaṃ rasako rañjayeddhruvam /Context
RRS, 2, 156.3
  sattvaṃ vaṅgākṛtiṃ grāhyaṃ rasakasya manoharam //Context