References

ÅK, 1, 25, 60.1
  tataḥ śāṇarasendreṇa sattvena rasakasya ca /Context
ÅK, 2, 1, 189.1
  rasakasya tathā rāgabandhe dhaureyakaḥ smṛtaḥ /Context
ÅK, 2, 1, 237.1
  kharparī rasakaṃ tutthakharparyamṛtasambhavā /Context
ÅK, 2, 1, 237.2
  rasako dvividhaḥ prokto darduraḥ kāravellakaḥ //Context
ÅK, 2, 1, 240.1
  acchaṃ kharparavat tuttham uttamaṃ rasakaḥ sarvadoṣaghnaḥ kaphapittavināśanaḥ /Context
ÅK, 2, 1, 241.1
  nāgārjunena nirdiṣṭau rasasya rasakāvubhau /Context
ÅK, 2, 1, 242.1
  rasaśca rasakaś yenāgnisahanau kṛtau /Context
ÅK, 2, 1, 243.2
  pādāṃśaṃ rasakasyedaṃ piṣṭvā mūṣāḥ pralepayet //Context
ÅK, 2, 1, 245.1
  rajasvalārajomūtrai rasakaṃ bhāvayeddinam /Context