References

BhPr, 1, 8, 2.1
  valīpalitakhālityakārśyābalyajarāmayān /Context
RArṇ, 10, 5.2
  nāśayet sakalān rogān valīpalitameva saḥ //Context
RArṇ, 12, 18.0
  tena bhakṣitamātreṇa valīpalitavarjitaḥ //Context
RArṇ, 12, 264.2
  valīpalitanirmukto bhogī caiva puraṃdaraḥ //Context
RArṇ, 12, 294.2
  jīved varṣasahasraṃ tu valīpalitavarjitaḥ //Context
RArṇ, 12, 300.2
  valīpalitanirmuktaḥ sahasrāyuśca jāyate //Context
RArṇ, 12, 301.2
  ṣaṇmāsāt syāt sahasrāyur valīpalitavarjitaḥ //Context
RArṇ, 12, 306.3
  māsamātraprayogeṇa valīpalitavarjitaḥ //Context
RArṇ, 12, 307.2
  māsamātraprayogeṇa valīpalitanāśanam //Context
RArṇ, 12, 309.2
  valīpalitanirmukto jīvedvarṣasahasrakam //Context
RArṇ, 12, 321.1
  upayuñjīta māsaikaṃ valīpalitavarjitaḥ /Context
RArṇ, 14, 61.2
  valīpalitanirmukto mahābalaparākramaḥ //Context
RArṇ, 15, 130.3
  varṣeṇaikena sa bhavet valīpalitavarjitaḥ //Context
RArṇ, 6, 75.2
  kṣatriyo mṛtyunāśārtho valīpalitarogahā //Context
RArṇ, 7, 151.3
  śīlanānnāśayantyeva valīpalitarugjarāḥ //Context
RājNigh, 13, 16.2
  vātapittaharaṃ rucyaṃ valīpalitanāśanam //Context
RājNigh, 13, 178.1
  vipraḥ so 'pi rasāyaneṣu balavānaṣṭāṅgasiddhiprado rājanyastu nṛṇāṃ valīpalitajit mṛtyuṃ jayed añjasā /Context
RCint, 3, 48.2
  caturguṇe tatra jīrṇe valīpalitanāśanaḥ //Context
RCint, 8, 28.1
  valīpalitanāśanas tanudhṛtāṃ vayaḥstambhanaḥ /Context
RCint, 8, 81.1
  saśrīkaputrajananaṃ valīpalitanāśanam /Context
RCint, 8, 272.1
  tadyathāgnibalaṃ khādedvalīpalitanāśanam /Context
RCūM, 10, 106.2
  valīpalitanirmukto jīvedvarṣaśataṃ sukhī //Context
RCūM, 13, 14.2
  valīpalitanirmuktaṃ vārdhakyena vivarjitam //Context
RCūM, 16, 48.1
  valīpalitanirmuktaṃ manuṣyaṃ kurute dhruvam /Context
RMañj, 6, 283.2
  karotyagnibalaṃ puṃsāṃ valīpalitanāśanaḥ //Context
RPSudh, 2, 21.2
  varṣamātraṃ dhṛto vaktre valīpalitanāśanaḥ //Context
RPSudh, 2, 100.1
  kāminīnāṃ śataṃ gacchedvalīpalitavarjitaḥ /Context
RPSudh, 3, 18.0
  sa ca valīpalitāni vināśayecchataśaratsu nirāmayakṛtparam //Context
RPSudh, 3, 35.0
  sa ca valīpalitāni vināśayet sakalakuṣṭhavināśakaraḥ paraḥ //Context
RPSudh, 5, 68.2
  trivarṣasevanānnūnaṃ valīpalitanāśanam //Context
RPSudh, 6, 69.2
  agnisaṃdhukṣaṇaṃ kuryāt valīpalitanāśanam /Context
RRÅ, R.kh., 5, 17.1
  kṣatriyo mṛtyujid rakto valīpalitarogahā /Context
RRÅ, R.kh., 9, 60.3
  āmavātaharaṃ lauhaṃ valīpalitanāśanam //Context
RRS, 2, 115.2
  valīpalitanirmukto jīvedvarṣaśataṃ sukhī //Context
RSK, 1, 34.1
  śyāmavarṇaṃ bhavedbhasma valīpalitanāśanam /Context
ŚdhSaṃh, 2, 12, 285.2
  māsatrayaṃ śīlitaṃ syād valīpalitanāśanam //Context