Fundstellen

RCint, 3, 139.2
  bandhaśca sāralauhe krāmaṇamatha nāgavaṅgagatam //Kontext
RCint, 3, 142.1
  sarvair ebhir lauhair mākṣikamṛditair drutaistathā garbhe /Kontext
RCint, 3, 150.1
  rajjubhir bhekaraṅgādyaiḥ stambhayoḥ sāralauhayoḥ /Kontext
RCint, 3, 155.1
  drutadardurapūtilauhatāpaḥ kurute hiṅgulakhaṇḍapakṣakhaṇḍam /Kontext
RCint, 3, 167.1
  lauhaṃ gandhaṃ ṭaṅkaṇaṃ dhmātametat tulyaṃ cūrṇair bhānubhekāhivaṅgaiḥ /Kontext
RCint, 6, 18.1
  khasattvaṃ lauhavacchodhyaṃ tāmravattāpyasattvakam /Kontext
RCint, 6, 38.1
  na rasena vinā lauhaṃ na rasaṃ cābhrakaṃ vinā /Kontext
RCint, 6, 39.1
  capalena vinā lauhaṃ yaḥ karoti pumāniha /Kontext
RCint, 6, 55.1
  lauhaṃ patramatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale /Kontext
RCint, 6, 58.2
  triphalādir amṛtasāralauhe vakṣyate //Kontext
RCint, 6, 63.1
  sarvametanmṛtaṃ lauhaṃ dhmātavyaṃ mitrapañcakaiḥ /Kontext
RCint, 6, 65.1
  madhvājyaṃ mṛtalauhaṃ ca sarūpyaṃ sampuṭe kṣipet /Kontext
RCint, 6, 65.3
  tadā lauhaṃ mṛtaṃ vidyādanyathā mārayetpunaḥ //Kontext
RCint, 6, 66.1
  gandhakenotthitaṃ lauhaṃ tulyaṃ khalve vimardayet /Kontext
RCint, 6, 66.3
  ityevaṃ sarvalauhānāṃ kartavyeyaṃ nirutthitiḥ //Kontext
RCint, 6, 67.2
  tāraṃ taddviguṇaṃ lauhamanyattu triguṇādhikam //Kontext
RCint, 7, 70.1
  amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā /Kontext
RCint, 7, 80.1
  bhṛṣṭaṭaṅkaṇatālasya lauhaparpaṭaveṣṭitā /Kontext
RCint, 7, 81.2
  lauhapattryā bahirlepo bhaktāṅgārarasena ca //Kontext
RCint, 8, 46.3
  pratilauhaṃ sūtatulyamaṣṭalauhaṃ mṛtaṃ kṣipet //Kontext
RCint, 8, 46.3
  pratilauhaṃ sūtatulyamaṣṭalauhaṃ mṛtaṃ kṣipet //Kontext
RCint, 8, 52.1
  sūtabhasma caturbhāgaṃ lauhabhasma tathāṣṭakam /Kontext
RCint, 8, 66.1
  dhmātaṃ nirvāpayettasmiṃllauhaṃ tattriphalārase /Kontext
RCint, 8, 66.2
  yallauhaṃ na mṛtaṃ tatra pācyaṃ bhūyo'pi pūrvavat //Kontext
RCint, 8, 98.1
  jīrṇe lauhe tvapatati cūrṇaṃ bhuñjīta siddhisārākhyam /Kontext
RCint, 8, 98.2
  lauhavyāpannaśyati vivardhate jāṭharo vahṇiḥ //Kontext
RCint, 8, 105.2
  lauhāttriguṇā triphalā grāhyā ṣaḍbhiḥ palairadhikā //Kontext
RCint, 8, 106.2
  triphalābhāgadvitayaṃ grahaṇīyaṃ lauhapākārtham //Kontext
RCint, 8, 120.1
  kāntādilauhamāraṇavidhānasarvasvam ucyate tāvat /Kontext
RCint, 8, 120.2
  yasya kṛte tallauhaṃ paktavyaṃ tasya śubhe divase //Kontext
RCint, 8, 131.1
  yallauhaṃ na mṛtaṃ tatpunarapi paktavyam uktamārgeṇa /Kontext
RCint, 8, 132.1
  tadanu ghanalauhapātre kālāyasamudgareṇa saṃcūrṇya /Kontext
RCint, 8, 133.2
  lauhaśilāyāṃ piṃṣyādasite'śmani vā tadaprāptau //Kontext
RCint, 8, 139.1
  kṣiptvātha lauhapātre mārde vā lauhamārdapātrābhyām /Kontext
RCint, 8, 145.2
  lauhasya pākamadhunā nāgārjunaśiṣṭamabhidadhmaḥ //Kontext
RCint, 8, 147.2
  saṃcālya lauhamayyā darvyā lagnaṃ samutpāṭya //Kontext
RCint, 8, 149.1
  abhyaktadarvilauhaṃ sukhaduḥkhaskhalanayogi mṛdu madhyam /Kontext
RCint, 8, 167.2
  suviśuddhe'hani puṇye tadamṛtamādāya lauhākhyam //Kontext
RCint, 8, 169.1
  samamasṛṇāmalapātre lauhe lauhena mardayecca punaḥ /Kontext
RCint, 8, 171.1
  svāhāntena vimardo bhavati phaḍantena lauhabalarakṣā /Kontext
RCint, 8, 225.1
  lauhakiṭṭāyate vahnau vidhūmaṃ dahyate'mbhasi /Kontext
RCint, 8, 230.1
  pūrvoktena vidhānena lauhaiścūrṇīkṛtaiḥ saha /Kontext
RCint, 8, 269.1
  rasagandhakalauhābhraṃ samaṃ sūtāṅghri hema ca /Kontext
RCint, 8, 276.1
  gandhaṃ lauhaṃ bhasma madhvājyayuktaṃ sevyaṃ varṣaṃ vāriṇā traiphalena /Kontext
RCint, 8, 278.1
  lauhaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā sārdhas tasmin sūtako'nyaśca gandhaḥ /Kontext