Fundstellen

BhPr, 1, 8, 1.2
  sīsaṃ lauhaṃ ca saptaite dhātavo girisambhavāḥ //Kontext
BhPr, 1, 8, 24.2
  lauhanāgojjhitaṃ tāmraṃ māraṇāya praśasyate //Kontext
BhPr, 1, 8, 25.2
  lauhanāgayutaṃ ceti śulbaṃ duṣṭaṃ prakīrtitam //Kontext
BhPr, 1, 8, 46.2
  lauhe syuryatra sūkṣmāṇi tatsāramabhidhīyate /Kontext
BhPr, 1, 8, 85.1
  lauhaṃ jaṭāyupakṣābhaṃ tattiktaṃ lavaṇaṃ bhavet /Kontext
BhPr, 2, 3, 89.2
  nānārujānāṃ ca tathā prakopaṃ kuryācca hṛllāsamaśuddhalauham //Kontext
BhPr, 2, 3, 91.2
  evaṃ lauhasya patrāṇāṃ viśuddhiḥ samprajāyate //Kontext
BhPr, 2, 3, 92.1
  śuddhaṃ lauhabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ /Kontext
BhPr, 2, 3, 94.3
  evaṃ saptapuṭair mṛtyuṃ lauhacūrṇamavāpnuyāt //Kontext
BhPr, 2, 3, 97.1
  dvayoḥ samaṃ lauhacūrṇaṃ mardayetkanyakādravaiḥ /Kontext
BhPr, 2, 3, 102.1
  lauhaṃ tiktaṃ saraṃ śītaṃ kaṣāyaṃ madhuraṃ guru /Kontext
BhPr, 2, 3, 105.2
  madyamamlarasaṃ caiva varjayellauhasevakaḥ //Kontext
BhPr, 2, 3, 109.1
  cālayellauhaje pātre yāvatpātraṃ sulohitam /Kontext