References

RArṇ, 10, 5.2
  nāśayet sakalān rogān valīpalitameva saḥ //Context
RArṇ, 12, 18.0
  tena bhakṣitamātreṇa valīpalitavarjitaḥ //Context
RArṇ, 12, 264.2
  valīpalitanirmukto bhogī caiva puraṃdaraḥ //Context
RArṇ, 12, 294.2
  jīved varṣasahasraṃ tu valīpalitavarjitaḥ //Context
RArṇ, 12, 300.2
  valīpalitanirmuktaḥ sahasrāyuśca jāyate //Context
RArṇ, 12, 301.2
  ṣaṇmāsāt syāt sahasrāyur valīpalitavarjitaḥ //Context
RArṇ, 12, 306.3
  māsamātraprayogeṇa valīpalitavarjitaḥ //Context
RArṇ, 12, 307.2
  māsamātraprayogeṇa valīpalitanāśanam //Context
RArṇ, 12, 309.2
  valīpalitanirmukto jīvedvarṣasahasrakam //Context
RArṇ, 12, 321.1
  upayuñjīta māsaikaṃ valīpalitavarjitaḥ /Context
RArṇ, 12, 347.2
  vaktrasthā nāśayet sākṣāt palitaṃ nātra saṃśayaḥ /Context
RArṇ, 14, 56.2
  vaktrasthaṃ kurute yastu so 'bdāt palitavarjitaḥ //Context
RArṇ, 14, 61.2
  valīpalitanirmukto mahābalaparākramaḥ //Context
RArṇ, 15, 130.3
  varṣeṇaikena sa bhavet valīpalitavarjitaḥ //Context
RArṇ, 6, 75.2
  kṣatriyo mṛtyunāśārtho valīpalitarogahā //Context
RArṇ, 7, 151.3
  śīlanānnāśayantyeva valīpalitarugjarāḥ //Context