References

ÅK, 2, 1, 143.1
  mustāsūraṇavarṣābhūrasair vyastaiḥ puṭaṃ tridhā /Context
ÅK, 2, 1, 164.2
  agastyaśigruvarṣābhūmūlapatrabhavai rasaiḥ //Context
RAdhy, 1, 98.2
  varṣābhūḥ kañcukī mūrvā mācīkotpalaciñcikam //Context
RAdhy, 1, 102.1
  saindhavaṃ śvetavarṣābhūkhāparaṃ hiṅgumākṣikam /Context
RAdhy, 1, 122.2
  varṣābhūtaṇḍulīyena maricaiḥ sumukhena ca //Context
RArṇ, 6, 79.1
  śyāmā śamī ghanaravo varṣābhūnmattakodravāḥ /Context
RArṇ, 8, 25.1
  varṣābhūkadalīkandakākamācīpunarnavāḥ /Context
RCūM, 14, 135.1
  amlatakraviniṣpiṣṭavarṣābhūviṣasindhubhiḥ /Context
RHT, 7, 4.2
  varṣābhūvṛṣamokṣakasahitāḥ kṣāro yathālābham //Context
RRÅ, R.kh., 3, 35.1
  varṣābhūḥ kañcukī mūrvā padmakotpalaciñcikā /Context
RRÅ, R.kh., 3, 38.2
  saindhavaṃ śvetavarṣābhūḥ sāmbharaṃ hiṃgu mākṣikam //Context
RRÅ, R.kh., 6, 27.1
  agastyaśigruvarṣābhūmūlaistaṃ patrajai rasaiḥ /Context
RRÅ, V.kh., 12, 77.1
  munir ārdrakavarṣābhūmeghanādāpāmārgakam /Context
RRÅ, V.kh., 13, 85.1
  varṣābhūḥ kadalīkaṃdaḥ kākamācī punarnavā /Context
RRÅ, V.kh., 8, 139.2
  śvetaṃ raktaṃ ca varṣābhūmūlaṃ piṣṭvāranālakaiḥ //Context
RRS, 11, 40.2
  taṇḍulīyakavarṣābhūhiṅgusaindhavamākṣikaiḥ //Context
RRS, 11, 54.1
  varṣābhūḥ kambukī dūrvā sairyakotpalaśimbikāḥ /Context
RRS, 5, 157.1
  amlatakravinikṣiptaṃ varṣābhūviṣatindubhiḥ /Context