References

RArṇ, 1, 4.3
  kulakaulamahākaulasiddhakaulādināśana //Context
RArṇ, 11, 215.2
  krāmaṇaṃ rasarājasya bheṣajaṃ vyādhināśanam //Context
RArṇ, 11, 219.1
  āroṭo balamādhatte mūrchito vyādhināśanaḥ /Context
RArṇ, 12, 307.2
  māsamātraprayogeṇa valīpalitanāśanam //Context
RArṇ, 12, 378.2
  tasmāttu coddhṛtaṃ sūtaṃ mṛtyudāridryanāśanam //Context
RArṇ, 15, 16.2
  bhakṣite vakṣyamāṇena jarādāridranāśanam //Context
RArṇ, 15, 17.1
  raktasya vakṣyate karma jarādāridranāśanam /Context
RArṇ, 15, 106.1
  udvartanaṃ tu tenaiva kuṣṭharogasya nāśanam /Context
RArṇ, 16, 47.1
  raktatailaniṣiktaṃ tu lohasaṃkrāntināśanam /Context
RArṇ, 16, 50.1
  lavaṇodaniṣiktaṃ tu lohasaṃkrāntināśanam /Context
RArṇ, 16, 52.1
  raktavarganiṣiktaṃ ca lohasaṃkrāntināśanam /Context
RArṇ, 16, 59.1
  raktataile niṣiktaṃ ca lohasaṃkrāntināśanam /Context
RArṇ, 17, 28.2
  gosarpirbhāvitaṃ tāre vāpena śvetanāśanam //Context
RArṇ, 7, 38.1
  rasako rañjako rūkṣo vātakṛt śleṣmanāśanaḥ /Context
RArṇ, 7, 44.1
  sasyo mayūratutthaṃ syāt vahnikṛt kālanāśanaḥ /Context