References

ÅK, 1, 25, 84.1
  tanmūrcchanaṃ hi vāryadribhūjakañcukanāśanam /Context
ÅK, 1, 25, 86.1
  tadutthāpanamityuktaṃ mūrcchāvyāpattināśanam /Context
ÅK, 2, 1, 192.2
  navajvaraharaḥ proktaḥ sampātajvaranāśanaḥ //Context
ÅK, 2, 1, 216.2
  plīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //Context
ÅK, 2, 1, 246.2
  mayūragrīvakaṃ kṣveḍanāśanaṃ sasyakaṃ priye //Context
ÅK, 2, 1, 287.1
  sroto'ñjanaṃ śītakaṭukaṣāyaṃ krimināśanam /Context
ÅK, 2, 1, 299.2
  gulmaśūlakaphaśvāsanāśano viṣadoṣahā //Context
ÅK, 2, 1, 307.2
  pariṇāmādiśūlaghnī grahaṇīkṣayanāśanī //Context
ÅK, 2, 1, 320.1
  vātapittaharaḥ sphoṭakaṇḍūtivraṇanāśanaḥ /Context
ÅK, 2, 1, 343.1
  biḍam uṣṇaṃ salavaṇaṃ dīpanaṃ vātanāśanam /Context
BhPr, 1, 8, 36.2
  sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam //Context
BhPr, 1, 8, 143.3
  rājāvarttaḥ kaṭustiktaḥ śiśiraḥ pittanāśanaḥ /Context
BhPr, 1, 8, 152.3
  mūtrakṛcchrāśmarīśvitranāśanaṃ parikīrtitam //Context
BhPr, 2, 3, 87.0
  sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam //Context
BhPr, 2, 3, 197.2
  ṣaṇḍhatvanāśanaḥ śūraḥ khecaraḥ siddhidaḥ paraḥ //Context
BhPr, 2, 3, 234.3
  viṣāśmakuṣṭhakaṇḍūnāṃ nāśanaṃ paramaṃ matam //Context
KaiNigh, 2, 82.1
  keśyo hastimadaḥ śvitrarañjano viṣanāśanaḥ /Context
KaiNigh, 2, 146.1
  vajratulyaguṇo hṛdyo vaikrānto viṣanāśanaḥ /Context
MPālNigh, 4, 13.3
  sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam //Context
MPālNigh, 4, 16.2
  tatkiṭṭaṃ tadguṇaṃ jñeyaṃ viśeṣātpāṇḍunāśanam //Context
MPālNigh, 4, 29.2
  cakṣuṣyamanyattadvacca viśeṣādvāntināśanam //Context
MPālNigh, 4, 50.2
  mauktikaṃ madhuraṃ śītaṃ rogaghnaṃ viṣanāśanam //Context
MPālNigh, 4, 63.3
  laghuśaṅkhādayaḥ śītā netraruksphoṭanāśanāḥ //Context
RArṇ, 1, 4.3
  kulakaulamahākaulasiddhakaulādināśana //Context
RArṇ, 11, 215.2
  krāmaṇaṃ rasarājasya bheṣajaṃ vyādhināśanam //Context
RArṇ, 11, 219.1
  āroṭo balamādhatte mūrchito vyādhināśanaḥ /Context
RArṇ, 12, 307.2
  māsamātraprayogeṇa valīpalitanāśanam //Context
RArṇ, 12, 378.2
  tasmāttu coddhṛtaṃ sūtaṃ mṛtyudāridryanāśanam //Context
RArṇ, 15, 16.2
  bhakṣite vakṣyamāṇena jarādāridranāśanam //Context
RArṇ, 15, 17.1
  raktasya vakṣyate karma jarādāridranāśanam /Context
RArṇ, 15, 106.1
  udvartanaṃ tu tenaiva kuṣṭharogasya nāśanam /Context
RArṇ, 16, 47.1
  raktatailaniṣiktaṃ tu lohasaṃkrāntināśanam /Context
RArṇ, 16, 50.1
  lavaṇodaniṣiktaṃ tu lohasaṃkrāntināśanam /Context
RArṇ, 16, 52.1
  raktavarganiṣiktaṃ ca lohasaṃkrāntināśanam /Context
RArṇ, 16, 59.1
  raktataile niṣiktaṃ ca lohasaṃkrāntināśanam /Context
RArṇ, 17, 28.2
  gosarpirbhāvitaṃ tāre vāpena śvetanāśanam //Context
RArṇ, 7, 38.1
  rasako rañjako rūkṣo vātakṛt śleṣmanāśanaḥ /Context
RArṇ, 7, 44.1
  sasyo mayūratutthaṃ syāt vahnikṛt kālanāśanaḥ /Context
RājNigh, 13, 16.2
  vātapittaharaṃ rucyaṃ valīpalitanāśanam //Context
RājNigh, 13, 49.1
  manaḥśilā kaṭuḥ snigdhā lekhanī viṣanāśanī /Context
RājNigh, 13, 66.1
  haritālaṃ kaṭūṣṇaṃ ca snigdhaṃ tvagdoṣanāśanam /Context
RājNigh, 13, 69.2
  viṣaghnaḥ kuṣṭhakaṇḍūtikharjūtvagdoṣanāśanaḥ //Context
RājNigh, 13, 73.2
  mehonmādāśmarīśophakuṣṭhāpasmāranāśanam //Context
RājNigh, 13, 80.2
  lepenātyāmakuṣṭhādinānātvagdoṣanāśanam //Context
RājNigh, 13, 97.1
  srotoñjanaṃ śītakaṭu kaṣāyaṃ krimināśanam /Context
RājNigh, 13, 100.1
  kampillako virecī syāt kaṭūṣṇo vraṇanāśanaḥ /Context
RājNigh, 13, 109.1
  pāradaḥ sakalaroganāśanaḥ ṣaḍraso nikhilayogavāhakaḥ /Context
RājNigh, 13, 122.2
  gulmaśūlaharaḥ śvāsanāśano viṣadoṣanut //Context
RājNigh, 13, 140.1
  vimalaṃ kaṭutiktoṣṇaṃ tvagdoṣavraṇanāśanam /Context
RājNigh, 13, 153.2
  rājayakṣmamukharoganāśanaṃ kṣīṇavīryabalapuṣṭivardhanam //Context
RājNigh, 13, 164.2
  āmapittaharaṃ rucyaṃ puṣṭidaṃ bhūtanāśanam //Context
RājNigh, 13, 186.2
  dīpanaḥ pācanaścaiva dhṛto'yaṃ pāpanāśanaḥ //Context
RājNigh, 13, 191.1
  vaiḍūryam uṣṇam amlaṃ ca kaphamārutanāśanam /Context
RājNigh, 13, 213.1
  rājāvartaḥ kaṭuḥ snigdhaḥ śiśiraḥ pittanāśanaḥ /Context
RCint, 3, 12.1
  citrakasya ca cūrṇena sakanyenāgnināśanam /Context
RCint, 3, 12.4
  jāyate kāryakartā ca hy anyathā kāryanāśanaḥ //Context
RCint, 3, 48.2
  caturguṇe tatra jīrṇe valīpalitanāśanaḥ //Context
RCint, 6, 72.2
  sarvadoṣapraśamanaṃ viṣaghnaṃ garanāśanam //Context
RCint, 6, 73.1
  alakṣmīkalipāpānāṃ prayogastasya nāśanaḥ /Context
RCint, 7, 55.1
  vipro rasāyane proktaḥ kṣatriyo roganāśane /Context
RCint, 7, 77.0
  sa śuddhaḥ kāntivīrye ca kurute mṛtyunāśanaḥ //Context
RCint, 8, 10.2
  jīrṇe guṇatraye gandhe kāminīdarpanāśanaḥ //Context
RCint, 8, 27.2
  tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ //Context
RCint, 8, 28.1
  valīpalitanāśanas tanudhṛtāṃ vayaḥstambhanaḥ /Context
RCint, 8, 61.2
  arśasāṃ nāśanaṃ śreṣṭhaṃ bhaiṣajyam idam īritam //Context
RCint, 8, 81.1
  saśrīkaputrajananaṃ valīpalitanāśanam /Context
RCint, 8, 272.1
  tadyathāgnibalaṃ khādedvalīpalitanāśanam /Context
RCūM, 10, 101.2
  gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //Context
RCūM, 10, 109.1
  mūtrakṛcchrāśmarīmehakāmalāpāṇḍunāśanam /Context
RCūM, 11, 4.2
  durlabhaḥ kṛṣṇavarṇaśca sa jarāmṛtyunāśanaḥ //Context
RCūM, 11, 64.2
  śvāsahidhmāpahaṃ varṇyaṃ vātapittāsranāśanam //Context
RCūM, 12, 7.2
  bhūtavaitālapāpaghnaṃ karmajavyādhināśanam //Context
RCūM, 13, 17.2
  vandhyāputrapradaṃ hyetat sūtikāmayanāśanam //Context
RCūM, 13, 40.2
  dīpanaṃ paramaṃ proktaṃ kāmalāpāṇḍunāśanam /Context
RCūM, 14, 27.2
  tatspṛṣṭaṃ hi mahāvyādhināśanaṃ dehināṃ bhavet //Context
RCūM, 14, 133.2
  medaḥśleṣmāmayaghnaṃ ca krimighnaṃ mehanāśanam //Context
RCūM, 14, 172.1
  sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam /Context
RCūM, 14, 226.1
  tatra nipatitaṃ tailamādeyaṃ śvitranāśanam /Context
RCūM, 15, 42.2
  rasasya kurute vīryaśaityaṃ tadvīryanāśanam //Context
RCūM, 16, 29.2
  saṃmardito bhavedvāpi roganāśanaśaktimān //Context
RCūM, 4, 84.2
  tanmūrchanaṃ hi vaṅgādribhūjakañcukanāśanam //Context
RCūM, 4, 86.2
  tadutthāpanamityuktaṃ mūrchāvyāpattināśanam //Context
RCūM, 9, 28.2
  sattvānāṃ baddhasūtasya lohānāṃ malanāśanaḥ /Context
RCūM, 9, 29.2
  śaśāsthīni ca yogo'yaṃ lohakāṭhinyanāśanaḥ //Context
RKDh, 1, 2, 24.3
  daśādistu śatāntaḥ syādvyādhināśanakarmaṇi //Context
RMañj, 3, 20.1
  vipro rasāyane proktaḥ kṣatriyo roganāśane /Context
RMañj, 3, 39.2
  ataḥ śuddhābhrakaṃ grāhyaṃ mandāgnikṛmināśanam //Context
RMañj, 5, 49.2
  mehaśleṣmāmayaghnaṃ ca kṛmighnaṃ mohanāśanam //Context
RMañj, 6, 2.2
  sa rasaḥ procyate hyatra vyādhināśanahetave //Context
RMañj, 6, 180.1
  māṣaikamārdrakadrāvair lehayed vātanāśanam /Context
RMañj, 6, 283.2
  karotyagnibalaṃ puṃsāṃ valīpalitanāśanaḥ //Context
RMañj, 6, 287.2
  tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ //Context
RPSudh, 1, 42.2
  mūrcchanaṃ doṣarahitaṃ saptakañcukanāśanam //Context
RPSudh, 2, 21.2
  varṣamātraṃ dhṛto vaktre valīpalitanāśanaḥ //Context
RPSudh, 2, 70.2
  sarvasiddhikaraḥ śrīmān jarādāridryanāśanaḥ //Context
RPSudh, 4, 113.1
  mṛtaṃ kāṃsyaṃ vātaharaṃ pramehāṇāṃ ca nāśanam /Context
RPSudh, 5, 4.2
  kṛṣṇābhraṃ sarvarogāṇāṃ nāśanaṃ paramaṃ sadā //Context
RPSudh, 5, 68.2
  trivarṣasevanānnūnaṃ valīpalitanāśanam //Context
RPSudh, 5, 117.2
  aśmarīmehakṛcchraghnaṃ kāmalāpāṇḍunāśanam //Context
RPSudh, 6, 65.2
  soṣṇavīryaṃ kaṣāyāmlaṃ viṣaghnaṃ śleṣmanāśanam /Context
RPSudh, 6, 69.2
  agnisaṃdhukṣaṇaṃ kuryāt valīpalitanāśanam /Context
RPSudh, 7, 7.2
  bhūtādidoṣatrayanāśanaṃ paraṃ rājñāṃ sadā yogyatamaṃ praśastam //Context
RPSudh, 7, 48.1
  gomedakaṃ pittaharaṃ pradiṣṭaṃ pāṇḍukṣayaghnaṃ kaphanāśanaṃ ca /Context
RRÅ, R.kh., 2, 6.2
  cāñcalyaṃ kṛṣṇadhattūraistraiphalairviṣanāśanam //Context
RRÅ, R.kh., 4, 50.1
  māritaṃ dehasiddhyarthaṃ mūrchitaṃ vyādhināśanam /Context
RRÅ, R.kh., 9, 60.3
  āmavātaharaṃ lauhaṃ valīpalitanāśanam //Context
RRÅ, V.kh., 9, 117.1
  drutaṃ tu pāradaṃ divyaṃ mṛtyudāridryanāśanam /Context
RRS, 10, 94.1
  sattvānāṃ baddhasūtasya lohānāṃ malanāśanaḥ /Context
RRS, 10, 95.2
  śaśāsthīni ca yogo'yaṃ lohakāṭhinyanāśanaḥ //Context
RRS, 11, 18.0
  śuddhaḥ sa mṛdvagnisaho mūrchito vyādhināśanaḥ //Context
RRS, 11, 70.2
  kṣārabandhaḥ paraṃ dīptipuṣṭikṛcchūlanāśanaḥ //Context
RRS, 11, 94.2
  tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā //Context
RRS, 2, 108.2
  gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //Context
RRS, 2, 117.2
  mūtrakṛcchrāśmarīmehakāmalāpāṇḍunāśanam //Context
RRS, 3, 16.2
  durlabhaḥ kṛṣṇavarṇaśca sa jarāmṛtyunāśanaḥ //Context
RRS, 3, 64.1
  īṣatpītā guruḥ snigdhā pītikā viṣanāśanī /Context
RRS, 3, 66.1
  kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśanī ca /Context
RRS, 3, 103.2
  śvāsahidhmāpahaṃ varṇyaṃ vātapittāsranāśanam //Context
RRS, 4, 13.2
  bhūtavetālapāpaghnaṃ karmajavyādhināśanam //Context
RRS, 5, 22.2
  tatspṛṣṭaṃ hi sakṛdvyādhināśanaṃ dehināṃ bhavet //Context
RRS, 5, 155.2
  mehaśleṣmāmayaghnaṃ ca medoghnaṃ kṛmināśanam //Context
RRS, 5, 201.2
  sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam /Context
RRS, 5, 234.3
  tasminnipatitaṃ tailamādeyaṃ śvitranāśanam //Context
RRS, 8, 64.2
  tanmūrchanaṃ hi vaṅgāhibhujakañcukanāśanam //Context
RRS, 8, 65.2
  tadutthāpanam ityuktaṃ mūrchāvyāpattināśanam //Context
RSK, 1, 34.1
  śyāmavarṇaṃ bhavedbhasma valīpalitanāśanam /Context
RSK, 2, 17.2
  dehasya nāśanaṃ doṣā ityaṣṭau kathitā budhaiḥ //Context
ŚdhSaṃh, 2, 11, 65.2
  mṛtaṃ tvabhraṃ harenmṛtyuṃ jarāpalitanāśanam //Context
ŚdhSaṃh, 2, 12, 285.2
  māsatrayaṃ śīlitaṃ syād valīpalitanāśanam //Context