Fundstellen

RRÅ, R.kh., 3, 37.1
  śvetārkaśigrudhattūramṛgadūrvāharītakī /Kontext
RRÅ, R.kh., 8, 58.1
  ādau mūṣāntare kṣiptvā dhattūrasya tu patrakam /Kontext
RRÅ, V.kh., 10, 84.1
  kanyāhayāridhattūradravairbhāvyaṃ tu gaṃdhakam /Kontext
RRÅ, V.kh., 12, 17.1
  tadrasaṃ tālakaṃ tulyaṃ tailaṃ dhattūrasaṃbhavam /Kontext
RRÅ, V.kh., 13, 6.2
  dhattūro lāṅgalī pāṭhā balā gaṃdhakatiktakam //Kontext
RRÅ, V.kh., 19, 70.1
  dhattūrabījacūrṇaṃ tu vajrīkṣīreṇa bhāvayet /Kontext
RRÅ, V.kh., 3, 7.1
  mīnākṣī kṛṣṇadhattūro balā nāgavallī jayā /Kontext
RRÅ, V.kh., 3, 67.2
  śṛṅgīdhattūrayorvātha tilaparṇyāśca vā dravaiḥ /Kontext
RRÅ, V.kh., 3, 72.1
  drutaṃ gandhaṃ samādāya bhāvyaṃ dhattūrajairdravaiḥ /Kontext
RRÅ, V.kh., 3, 78.2
  dhattūrastulasī kṛṣṇā laśunaṃ devadālikā //Kontext
RRÅ, V.kh., 4, 159.2
  mṛdbhāṇḍe pācayeccullyāṃ dhattūradravasaṃyutam //Kontext
RRÅ, V.kh., 6, 30.2
  kāsamardarasaiścāho dinaṃ dhattūrajairdravaiḥ //Kontext
RRÅ, V.kh., 6, 32.1
  piṣṭvā dhattūrajairdrāvaiḥ karañjasya tu bījakam /Kontext
RRÅ, V.kh., 7, 13.0
  vākucībrahmadhattūrabījāni cāmlavetasam //Kontext
RRÅ, V.kh., 7, 46.1
  dhattūrotthadravairyāmaṃ tadvatpacyācca bhūdhare /Kontext
RRÅ, V.kh., 7, 60.2
  dinaṃ dhattūrajair drāvairmṛdbhāṇḍe pācayettataḥ //Kontext