Fundstellen

ÅK, 1, 25, 109.2
  vahnau dhūmāyamāne 'ntaḥprakṣiptarasadhūmataḥ //Kontext
ÅK, 1, 25, 114.1
  sadāgniyutacullyantaḥkṣepaḥ saṃnyāsa ucyate /Kontext
ÅK, 1, 26, 22.2
  sthālikāṃ cipiṭībhūtāṃ talāntarliptapāradām //Kontext
ÅK, 1, 26, 66.1
  sthūlabhāṇḍodarasyāntarvālukāṃ nikṣipecchubhām /Kontext
ÅK, 1, 26, 136.1
  vinyasya vadanāntaśca pūrayedaparaṃ ghaṭam /Kontext
ÅK, 1, 26, 144.2
  viśālakāṃsyapātrāntarnyaseduttambhanaṃ samam //Kontext
ÅK, 1, 26, 231.1
  goṣṭhāntargokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam /Kontext
ÅK, 2, 1, 15.1
  bhāṇḍaṃ nikṣipya bhūmyantarūrdhvaṃ deyaṃ puṭaṃ laghu /Kontext
ÅK, 2, 1, 17.1
  eteṣvekaṃ tu bhāṇḍāntaḥ kiṃcidūnaṃ prapūrayet /Kontext
ÅK, 2, 1, 63.1
  tena kalkena liptvāntaśchidramūṣāṃ nirodhayet /Kontext
ÅK, 2, 1, 67.1
  tadgolaṃ kācakupyantaḥ kṣiptvā tāṃ kācakūpikām /Kontext
ÅK, 2, 1, 72.1
  bhūdhare chidramūṣāntardhmātaṃ sattvaṃ vimuñcati /Kontext
ÅK, 2, 1, 83.2
  gulikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām //Kontext
ÅK, 2, 1, 177.2
  evaṃ kārpāsatoyāntaḥ sthāpyaṃ pācyaṃ puṭe pacet //Kontext
ÅK, 2, 1, 248.1
  athavā śukapicchābhamantaḥ kāñcanabindubhiḥ /Kontext