References

ÅK, 1, 25, 109.2
  vahnau dhūmāyamāne 'ntaḥprakṣiptarasadhūmataḥ //Context
ÅK, 1, 25, 114.1
  sadāgniyutacullyantaḥkṣepaḥ saṃnyāsa ucyate /Context
ÅK, 1, 26, 22.2
  sthālikāṃ cipiṭībhūtāṃ talāntarliptapāradām //Context
ÅK, 1, 26, 66.1
  sthūlabhāṇḍodarasyāntarvālukāṃ nikṣipecchubhām /Context
ÅK, 1, 26, 136.1
  vinyasya vadanāntaśca pūrayedaparaṃ ghaṭam /Context
ÅK, 1, 26, 144.2
  viśālakāṃsyapātrāntarnyaseduttambhanaṃ samam //Context
ÅK, 1, 26, 231.1
  goṣṭhāntargokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam /Context
ÅK, 2, 1, 15.1
  bhāṇḍaṃ nikṣipya bhūmyantarūrdhvaṃ deyaṃ puṭaṃ laghu /Context
ÅK, 2, 1, 17.1
  eteṣvekaṃ tu bhāṇḍāntaḥ kiṃcidūnaṃ prapūrayet /Context
ÅK, 2, 1, 63.1
  tena kalkena liptvāntaśchidramūṣāṃ nirodhayet /Context
ÅK, 2, 1, 67.1
  tadgolaṃ kācakupyantaḥ kṣiptvā tāṃ kācakūpikām /Context
ÅK, 2, 1, 72.1
  bhūdhare chidramūṣāntardhmātaṃ sattvaṃ vimuñcati /Context
ÅK, 2, 1, 83.2
  gulikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām //Context
ÅK, 2, 1, 177.2
  evaṃ kārpāsatoyāntaḥ sthāpyaṃ pācyaṃ puṭe pacet //Context
ÅK, 2, 1, 248.1
  athavā śukapicchābhamantaḥ kāñcanabindubhiḥ /Context
BhPr, 2, 3, 30.1
  goṣṭhāntar gokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam /Context
BhPr, 2, 3, 36.1
  sandhānapūrṇakumbhāntaḥ svāvalambanasaṃdhitam /Context
RAdhy, 1, 78.1
  kāñjikauṣadhapattrāntaḥ poṭalīmadhyalambanaḥ /Context
RAdhy, 1, 117.1
  vyāttāsyaṃ kācakumpyantaḥ sallūṇaṃ naimbukaṃ rasam /Context
RAdhy, 1, 192.2
  sūtāntaḥ sarvajāryāṇāṃ jāraṇastrividho vidhiḥ //Context
RAdhy, 1, 260.1
  hemāntarnihite valle yathā syātkāñcanī drutiḥ /Context
RAdhy, 1, 273.2
  tasya pūpādvayasyāntaḥ prakṣipet tāmrapattrakam //Context
RAdhy, 1, 274.1
  śarāvasampuṭasyāntastat kṣiptvā lipya mṛtsnayā /Context
RAdhy, 1, 280.2
  tatpiṇḍāntaḥ kṣipedvarjaṃ piṇḍaḥ śarāvasampuṭe //Context
RAdhy, 1, 292.2
  tatpiṇḍyāntar vinikṣipya hīrakān kuru golakam //Context
RAdhy, 1, 363.2
  vilagnaḥ sarjikākṣāraḥ kumpyantaḥ parito bhraman //Context
RAdhy, 1, 383.1
  tāpaṃ ca nāḍisaṃkocam antastāpaṃ karoti ca /Context
RAdhy, 1, 386.2
  kaṃṭhaṃ saptadhāveṣṭyaṃ cullyantaḥ prakṣipecca tam //Context
RAdhy, 1, 431.1
  drutitrayāntarekasyā gadyāṇāṃśca kṣipeddaśa /Context
RAdhy, 1, 451.2
  kṣiptvā khalve'pi sūtāntaḥ piṣṭvā piṣṭvā śanaiḥ śanaiḥ //Context
RAdhy, 1, 470.2
  tatpātraṃ vālukāpūrṇaṃ sthālikāntaśca vinyaset //Context
RArṇ, 1, 41.2
  hṛdvyomakarṇikāntaḥstharasendrasya maheśvari //Context
RArṇ, 11, 55.2
  khallāntaścārayettacca śulvavāsanayā saha //Context
RArṇ, 12, 279.2
  bahirantaśca deveśi vedhakaṃ tat prakīrtitam //Context
RArṇ, 16, 107.0
  antarbahiśca baddhāste dharmaśuddhā bhavanti te //Context
RArṇ, 4, 58.1
  pravitatamukhabhāgaṃ saṃvṛtāntaḥpradeśaṃ sthalaracitacirāntarjālakaṃ koṣṭhakaṃ syāt /Context
RArṇ, 4, 58.1
  pravitatamukhabhāgaṃ saṃvṛtāntaḥpradeśaṃ sthalaracitacirāntarjālakaṃ koṣṭhakaṃ syāt /Context
RCint, 2, 8.0
  no previewContext
RCint, 2, 15.2
  rasaguṇabalibhir vidhāya piṣṭiṃ racaya nirantarambubhiḥ kumāryāḥ //Context
RCint, 3, 153.2
  tālaṃ kṛtvā turyavaṅgāntarāle rūpyasyāntastacca siddhoktabīje //Context
RCint, 7, 15.1
  antarnīlaṃ bahiḥ śvetaṃ vijānīyāddhalāhalam /Context
RCint, 7, 97.2
  kaṭutaile śilā campakadalyantaḥ saratyapi //Context
RCint, 8, 57.2
  hemno 'ntaryojito hyeṣo hematāṃ pratipadyate //Context
RCint, 8, 129.1
  sandaṃśena gṛhītvāntaḥ prajvalitāgnimadhyamupanīya /Context
RCint, 8, 137.1
  antarghanataram ardhaṃ suṣiraṃ paripūrya dahanamāyojya /Context
RCūM, 10, 115.2
  bījapūrarasasyāntarnirmalatvaṃ samaśnute //Context
RCūM, 11, 105.1
  mahagiriṣu cālpīyaḥ pāṣāṇāntaḥ sthito rasaḥ /Context
RCūM, 13, 48.2
  paṭacūrṇaṃ tataḥ kṛtvā kṣipedantaḥkaraṇḍake //Context
RCūM, 13, 62.2
  paṭacūrṇaṃ vidhāyātha kṣipedantaḥkaraṇḍake //Context
RCūM, 14, 142.2
  tataḥ kṣipetkaraṇḍāntarvidhāya paṭagālitam //Context
RCūM, 15, 63.2
  mardayet taptakhalvāntarbalena mahatā khalu //Context
RCūM, 16, 15.2
  tadantarjāritaṃ śīghraṃ rasasiddhividhāyakam //Context
RCūM, 4, 12.1
  kṛṣṭī kṣiptā suvarṇāntarna varṇo hīyate tayā /Context
RCūM, 4, 110.1
  vahnau dhūmāyamāne'ntaḥ prakṣiptarasadhūmataḥ /Context
RCūM, 4, 114.2
  sadāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate //Context
RCūM, 5, 4.1
  saṃdhānapūrṇakumbhāntaḥ pralambanagatisthitām /Context
RCūM, 5, 22.2
  sthālikāṃ cipaṭībhūtatalāntarliptapāradām //Context
RCūM, 5, 67.2
  sthūlabhāṇḍodarasyāntar vālukāṃ nikṣipecchubhām //Context
RCūM, 5, 156.1
  goṣṭhāntargokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam /Context
RHT, 16, 16.2
  antarūrdhvaṃ bhārākrāntāṃ sarati raso nātra saṃdehaḥ //Context
RHT, 2, 10.1
  antaḥpraviṣṭatalabhāṇḍavadanaṃ jalamagnanijamukhaprāntā /Context
RHT, 3, 18.2
  prakṣipya lohapātre svedāntaścarati kṛṣṇābhram //Context
RKDh, 1, 1, 19.3
  tadantarmarditā piṣṭiḥ kṣārairamlaiśca saṃyutāḥ //Context
RKDh, 1, 1, 28.1
  saṃdhānapūrṇakumbhāntaḥ pralambanagatisthitām /Context
RKDh, 1, 1, 70.1
  tattalāntardhūmasattvaṃ lagnaṃ syācca tathācaret /Context
RKDh, 1, 1, 87.1
  athavāntaḥ kṛtarasālepatāmrapātramukhasya ca /Context
RKDh, 1, 1, 104.3
  tadantaḥ kharparaṃ nyasya suvistīrṇaṃ navaṃ dṛḍham //Context
RKDh, 1, 2, 2.2
  koṣṭhīvacchuṣirāmantaḥ pañcagulphāgrasaṃyutām //Context
RKDh, 1, 2, 41.1
  no previewContext
RMañj, 1, 15.1
  antaḥsunīlo bahirujjvalo vā madhyāhṇasūryapratimaprakāśaḥ /Context
RPSudh, 4, 42.1
  śarāvasaṃpuṭasyāntaḥ patrāṇyādhāya yatnataḥ /Context
RRÅ, R.kh., 4, 11.2
  gomūtrāntaḥ kṛtaṃ yāmaṃ naramūtrairdinatrayam //Context
RRÅ, R.kh., 5, 35.2
  vaṭakṣīreṇa mūṣāntarvipravacchūdramāraṇam //Context
RRÅ, R.kh., 7, 28.1
  bhaṅge suvarṇasaṃkāśo 'ntaḥ kṛṣṇo bahiśchaviḥ /Context
RRÅ, R.kh., 8, 70.1
  tadgolaṃ sūraṇasyāntar tu lepayet /Context
RRÅ, R.kh., 8, 96.2
  ciñcāvṛkṣasya saṃgṛhya cāntaśchannaṃ ca taṇḍulaiḥ //Context
RRÅ, V.kh., 13, 38.2
  guṭikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām /Context
RRÅ, V.kh., 13, 48.2
  tena kalkena liptāṃtaśchidramūṣāṃ nirodhayet //Context
RRÅ, V.kh., 13, 50.3
  tadgolaṃ chidramūṣāṃtargrāhyaṃ sattvaṃ ca pūrvavat //Context
RRÅ, V.kh., 13, 66.1
  piṇḍitaṃ mūkamūṣāṃtaḥ kṛtvā dhāmyaṃ haṭhāgninā /Context
RRÅ, V.kh., 16, 17.1
  gartāntargomayaṃ sārdhaṃ kṣiptvā mūṣāṃ niveśayet /Context
RRÅ, V.kh., 2, 4.2
  śigrumokṣapalāśaṃ ca sarvamantaḥpuṭe dahet //Context
RRÅ, V.kh., 20, 42.1
  bhallātakānāṃ tailāntaḥ palamekaṃ kṣipedrasam /Context
RRÅ, V.kh., 20, 46.1
  tadantarmarditaṃ sūtaṃ vaṭīṃ kṣiptvā dhamed dṛḍham /Context
RRÅ, V.kh., 20, 53.2
  kṣīrakaṃdodarāntarvai kṣiptvā kaṃdaṃ mṛdā lipet //Context
RRÅ, V.kh., 20, 56.2
  rasaṃ tatkrauñcapādāntaḥ kṣiptvā pādaṃ mṛdā lipet //Context
RRÅ, V.kh., 4, 58.2
  mardyaṃ khalve samuddhṛtya mṛdbhāṇḍāntarnirodhayet //Context
RRÅ, V.kh., 8, 81.1
  tadvaṭīḥ kācakūpyāntaḥ kṣiptvā kūpīṃ mṛdā lipet /Context
RRÅ, V.kh., 8, 119.2
  mṛlliptakācakūpyāntaḥ kṣiptvā tasyāṃ kṣipetpunaḥ //Context
RRÅ, V.kh., 9, 23.1
  mūṣāntarlepayettena tattulyaṃ hāṭakaṃ kṣipet /Context
RRS, 10, 58.1
  goṣṭhāntargokṣurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam /Context
RRS, 2, 147.2
  bījapūrarasasyāntarnirmalatvaṃ samaśnute //Context
RRS, 3, 145.1
  mahāgiriṣu cālpīyaḥpāṣāṇāntaḥsthito rasaḥ /Context
RRS, 5, 54.2
  tadgolaṃ sūraṇasyāntā ruddhvā sarvatra lepayet //Context
RRS, 5, 150.2
  secayedakṣapātrāntaḥ saptavāraṃ punaḥ punaḥ /Context
RRS, 5, 167.1
  tataḥ kṣipetkaraṇḍāntarvidhāya paṭagālitam /Context
RRS, 8, 11.0
  piṣṭīṃ kṣipet suvarṇāntar na varṇo hīyate tayā //Context
RRS, 8, 94.1
  vahnau dhūmāyamāne 'ntaḥ prakṣiptarasadhūmataḥ /Context
RRS, 8, 98.2
  mandāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate //Context
RRS, 9, 38.1
  antaḥkṛtarasālepatāmrapātramukhasya ca /Context
RRS, 9, 65.1
  mūṣāṃ mūṣodarāviṣṭām ādyantaḥsamavartulām /Context
RRS, 9, 87.1
  tadantarmarditā piṣṭiḥ kṣārairamlaiśca saṃyutā /Context
RSK, 1, 34.2
  lavaṇāntarviliptāyāṃ kūpyāṃ syāt pāṇḍurāruṇam //Context
ŚdhSaṃh, 2, 12, 61.2
  kṣipetsarvaṃ puṭasyāntaścūrṇaliptaśarāvayoḥ //Context
ŚdhSaṃh, 2, 12, 91.1
  śarāvasaṃpuṭasyāntastatra mudrāṃ pradāpayet /Context