Fundstellen

RPSudh, 1, 31.1
  kṣārau cāmlena sahitau tathā ca paṭupaṃcakam /Kontext
RPSudh, 1, 68.1
  dināni trīṇi saṃsvedya paścāt kṣāreṇa mardayet /Kontext
RPSudh, 1, 72.1
  kṣāraiśca lavaṇai ramyaiḥ sveditaḥ kāṃjikena hi /Kontext
RPSudh, 1, 74.1
  vyaktaṃ hi rasacukreṇa kṣāreṇa caṇakasya hi /Kontext
RPSudh, 3, 60.1
  sūtaṃ suśuddhaṃ lavaṇaiścaturbhiḥ kṣāraistribhiścāpi vimardayecca /Kontext
RPSudh, 4, 117.2
  kṣāreṇāmlena ca vinā dīptikṛtpācanaṃ param //Kontext
RPSudh, 5, 55.1
  gomūtreṇātha kṣāraiśca tathāmlaiḥ sveditāḥ khalu /Kontext
RPSudh, 5, 110.1
  amlaiśca guggulūpetaiḥ kṣārādyair bhāṇḍamadhyataḥ /Kontext
RPSudh, 5, 125.2
  bhallātakaiṣṭaṃkaṇaiśca kṣārairamlaiśca vartitam //Kontext
RPSudh, 6, 4.2
  kuṣmāṇḍatoyasaṃsvinnaṃ tataḥ kṣārajalena vā /Kontext
RPSudh, 6, 15.2
  kṣārairamlaiśca mṛditā dhmātā satvaṃ vimuñcati /Kontext
RPSudh, 6, 44.2
  apāmārgakṣāratoyaistailena maricena ca //Kontext
RPSudh, 7, 9.2
  kṣārābhāsaṃ vaikaṭaṃ yugmakaṃ ca doṣairyuktaṃ sarvathā tyājyamebhiḥ //Kontext
RPSudh, 7, 55.1
  kṣāreṇa sarveṇa hi vidrumaṃ ca godugdhatas tārkṣyamupaiti śuddhim /Kontext