Fundstellen

RCint, 3, 67.1
  mūlakārdrakacitrāṇāṃ kṣārair gomūtragālitaiḥ /Kontext
RCint, 3, 73.2
  atra sakalakṣāraiś ca sāmyaṃ tilakāṇḍānāṃ nityanāthapādā likhanti /Kontext
RCint, 3, 77.1
  bhāvayennimbukakṣāraṃ devadālīphaladravaiḥ /Kontext
RCint, 3, 103.1
  paṭvamlakṣāragomūtrasnuhīkṣīrapralepite /Kontext
RCint, 3, 103.3
  kṣārāranālamūtreṣu svedayettridinaṃ bhiṣak //Kontext
RCint, 3, 115.2
  kṣārā bhavanti nitarāṃ garbhadrutijāraṇe śastāḥ //Kontext
RCint, 3, 221.1
  kārṣikaṃ svarjikakṣāraṃ kāravellīrasaplutam /Kontext
RCint, 3, 226.1
  kṣārakṣoṇīruhāṇāṃ vidhivadavahitāḥ kṣāram ākalpayadhvam /Kontext
RCint, 3, 226.1
  kṣārakṣoṇīruhāṇāṃ vidhivadavahitāḥ kṣāram ākalpayadhvam /Kontext
RCint, 6, 9.3
  rajataṃ doṣanirmuktaṃ kiṃ vā kṣārāmlapācitam //Kontext
RCint, 6, 11.2
  sāmlakṣāreṇa saṃśuddhiṃ tāmramāpnoti sarvathā //Kontext
RCint, 6, 18.2
  rasakālaśilātutthasattvaṃ kṣārāmlapācanaiḥ /Kontext
RCint, 6, 53.1
  kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ /Kontext
RCint, 7, 70.1
  amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā /Kontext
RCint, 7, 91.2
  āloḍya kṣāramadhvājyair dhamet sattvārtham ādarāt //Kontext
RCint, 7, 112.1
  lavaṇāni tathā kṣārau śobhāñjanarase kṣipet /Kontext
RCint, 8, 60.1
  sukhopāyena he nātha śastrakṣārāgnibhirvinā /Kontext
RCint, 8, 185.2
  koṣṇaṃ triphalākvāthaṃ kṣārasanāthaṃ tato'pyadhikam //Kontext