Fundstellen

RHT, 10, 4.2
  dattvā daśāṃśasvarjikapaṭuṭaṃkaṇaguñjikākṣārān //Kontext
RHT, 3, 3.1
  kṣārauṣadhipaṭvamlaiḥ kṣudbodho rāgabandhane svedāt /Kontext
RHT, 3, 5.1
  niścandrikaṃ hi gaganaṃ kṣārāmlairbhāvitaṃ tathā rudhiraiḥ /Kontext
RHT, 4, 20.1
  taccūrṇīkṛtya tataḥ kṣārāmlairbhāvitaṃ ghanaṃ bahuśaḥ /Kontext
RHT, 5, 7.1
  na biḍairnāpi kṣārairna snehairdravati hemaṃ tāraṃ vā /Kontext
RHT, 5, 20.2
  ciñcākṣāravimiśraṃ vaṅgaṃ nirjīvatāṃ yāti //Kontext
RHT, 5, 27.2
  kṣārāmlalavaṇāni viḍo mākṣikavaikrāntavimalasamabhāgaiḥ //Kontext
RHT, 5, 30.1
  ye kecidviḍayogāḥ kṣārāmlalavaṇāni dīptavargāśca /Kontext
RHT, 6, 1.2
  lavaṇakṣārāmlasudhāsurabhīmūtreṇa kṛtalepe //Kontext
RHT, 6, 2.2
  sauvīreṇārdhapūrṇe kumbhe sakṣāramūtrakairathavā //Kontext
RHT, 6, 19.2
  kṣayameti kṣāraviḍaiḥ sa tūparasairgrāsamudgirati //Kontext
RHT, 7, 4.2
  varṣābhūvṛṣamokṣakasahitāḥ kṣāro yathālābham //Kontext
RHT, 7, 5.1
  ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān /Kontext
RHT, 7, 8.2
  kṣārā bhavanti nitarāṃ garbhadrutijāraṇe śastāḥ //Kontext
RHT, 8, 10.1
  tālakadaradaśilābhiḥ snehakṣārāmlalavaṇasahitābhiḥ /Kontext
RHT, 9, 9.1
  āsāmekarasena tu lavaṇakṣārāmlabhāvitā bahuśaḥ /Kontext
RHT, 9, 10.1
  svinnaṃ sakṣārāmlairdhmātaṃ vaikrāntakaṃ haṭhād dravati /Kontext
RHT, 9, 12.1
  kṣāraiḥ snehairādau paścādamlena bhāvitaṃ vimalam /Kontext
RHT, 9, 13.1
  tanurapi patraṃ liptaṃ lavaṇakṣārāmlaravisnuhikṣīraiḥ /Kontext