References

RArṇ, 11, 34.1
  navasāraṃ ca kāsīsaṃ vacāṃ nimbaṃ tathaiva ca /Context
RCint, 3, 184.1
  nimbakvāthaṃ bhasmasūtaṃ vacācūrṇayutaṃ pibet /Context
RCint, 6, 78.1
  medhākāmastu vacayā śrīkāmaḥ padmakeśaraiḥ /Context
RMañj, 2, 44.1
  meghanādavacāhiṅgulaśunair mardayed rasam /Context
RMañj, 6, 21.1
  triśūlī yā samākhyātā tanmūlaṃ kvāthayed īṣaddhiṅgusamāyuktaṃ kākiṇī citrakaṃ vacā /Context
RMañj, 6, 42.1
  śigruvāsakanirguṇḍīvacāsomāgnibhṛṅgajaiḥ /Context
RMañj, 6, 126.1
  vacā rasonakaṭukaṃ saindhavaṃ bṛhatīphalam /Context
RMañj, 6, 159.1
  agnimanthaṃ vacāṃ kuryāt sūtatulyām imāṃ sudhīḥ /Context
RMañj, 6, 263.1
  vacāmaricajaṃ cūrṇaṃ karṣamuṣṇajalaiḥ pibet /Context
RRÅ, R.kh., 4, 1.2
  meghanādo vacā hiṃgu śūraṇairmardayedrasam //Context
RRÅ, V.kh., 11, 15.1
  kanyāgnitriphalā caiva sarpākṣī sūraṇaṃ vacā /Context
RRÅ, V.kh., 12, 78.2
  vacā nimbaṃ dhūmasāraṃ kāsīsaṃ ca sucūrṇitam //Context
RRÅ, V.kh., 20, 58.2
  vacā caṇḍālinīkaṃdaṃ brahmadaṇḍīyamūlakam //Context
RRÅ, V.kh., 3, 9.1
  svarṇapuṣpī khaṇḍajārī mañjiṣṭhā pīlukaṃ vacā /Context
ŚdhSaṃh, 2, 12, 221.1
  vacāmaricajaṃ cūrṇaṃ karṣamuṣṇajalaiḥ pibet /Context
ŚdhSaṃh, 2, 12, 253.2
  agnimanthaṃ vacāṃ kuryāt sūtatulyān imān sudhīḥ //Context