Fundstellen

ÅK, 2, 1, 14.1
  sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet /Kontext
RArṇ, 12, 5.2
  āroṭaṃ bandhayet kṣipraṃ gaganaṃ tatra jārayet //Kontext
RArṇ, 12, 85.2
  vajrabhasma hemabhasma tadvai ekatra bandhayet //Kontext
RArṇ, 12, 181.2
  mūrchayed bandhayet kṣipraṃ śulvaṃ hema karoti ca //Kontext
RArṇ, 12, 243.1
  oṃ caṇḍāya pinākine śūlahastāya oṃ diśāṃ bandhaya vidiśāṃ bandhaya ṭhaṭhaḥ /Kontext
RArṇ, 12, 243.1
  oṃ caṇḍāya pinākine śūlahastāya oṃ diśāṃ bandhaya vidiśāṃ bandhaya ṭhaṭhaḥ /Kontext
RArṇ, 12, 323.2
  jñātvā kālapramāṇena bandhayet pāradaṃ tataḥ //Kontext
RArṇ, 15, 143.2
  piṣṭikāṃ bandhayitvā tu gandhataile vipācayet //Kontext
RArṇ, 15, 176.0
  piṣṭikāveṣṭanaṃ kṛtvā nigalena tu bandhayet //Kontext
RArṇ, 16, 94.1
  piṣṭikāṃ kārayettena nigalena ca bandhayet /Kontext
RCint, 3, 196.1
  nāgavaṅgādibhir baddhaṃ viṣopaviṣabandhitam /Kontext
RHT, 16, 11.1
  kṛtvā mūṣāṃ dīrghāṃ bandhitatribhāgapraṇālikāṃ tāṃ ca /Kontext
RMañj, 3, 8.1
  sājyabhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet /Kontext
RMañj, 6, 8.1
  ṭaṅkaṇaṃ ravidugdhena piṣṭvā mūṣāṃ ca bandhayet /Kontext
RRÅ, R.kh., 4, 3.1
  ūrdhvalagnaṃ samāruhya dṛḍhaṃ vastreṇa bandhayet /Kontext
RRÅ, R.kh., 4, 11.1
  kṛtvā taṃ bandhayedvastre dolāyantragataṃ pacet /Kontext
RRÅ, R.kh., 4, 18.2
  sampuṭaṃ bandhayedvastre mṛdālepya ca śoṣayet //Kontext
RRÅ, R.kh., 5, 5.1
  sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet /Kontext
RRÅ, V.kh., 11, 34.1
  dinānte bandhayedvastre dolāyantre tryahaṃ pacet /Kontext
RRÅ, V.kh., 12, 58.1
  cāritaṃ bandhayedvastre dolāyaṃtre dināvadhi /Kontext
RRÅ, V.kh., 12, 69.1
  ityevaṃ saptadhā kāryaṃ bandhayecca tato mukham /Kontext
RRÅ, V.kh., 14, 68.2
  pratisārya tato jāryaṃ mukhaṃ baddhvā ca bandhayet //Kontext
RRÅ, V.kh., 15, 71.1
  tatastasya mukhaṃ baddhvā pūrvavad bandhayecca tam /Kontext
RRÅ, V.kh., 15, 93.1
  saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet /Kontext
RRÅ, V.kh., 15, 111.1
  saptaśṛṃkhalikāyogānmukhaṃ ruddhvātha bandhayet /Kontext
RRÅ, V.kh., 15, 113.2
  saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet //Kontext
RRÅ, V.kh., 15, 127.1
  ityevaṃ saptadhā kuryānmukhaṃ baddhvātha bandhayet /Kontext
RRÅ, V.kh., 16, 26.2
  sāraṇaṃ jāraṇaṃ kuryānmukhaṃ baddhvā tu bandhayet //Kontext
RRÅ, V.kh., 16, 36.1
  saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet /Kontext
RRÅ, V.kh., 16, 83.2
  tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet //Kontext
RRÅ, V.kh., 16, 97.1
  tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet /Kontext
RRÅ, V.kh., 18, 61.1
  mūṣāyantre tu tajjāryaṃ mukhaṃ baddhvātha bandhayet /Kontext
RRÅ, V.kh., 18, 79.3
  tridhā taṃ pūrvavajjāryaṃ mukhaṃ baddhvātha bandhayet //Kontext
RRÅ, V.kh., 18, 84.1
  catasraḥ śṛṅkhalā yāvanmukhaṃ baddhvātha bandhayet /Kontext
RRÅ, V.kh., 18, 116.2
  triguṇena tu tenaiva mukhaṃ baddhvātha bandhayet //Kontext
RRÅ, V.kh., 18, 142.2
  tataśca jāritaṃ kuryānmukhaṃ baddhvātha bandhayet /Kontext
RRÅ, V.kh., 18, 149.2
  sārite jāraṇā kāryā mukhaṃ baddhvātha bandhayet /Kontext
RRÅ, V.kh., 18, 180.1
  kartavyāstriprakārā vai mukhaṃ baddhvātha bandhayet /Kontext
RRÅ, V.kh., 19, 31.2
  ekaikaṃ bandhayedvastre īḍākṣīrairdinaṃ pacet //Kontext
RRÅ, V.kh., 19, 61.2
  tatsarvaṃ bandhayed gāḍhaṃ sārdragocarmagarbhataḥ /Kontext
RRÅ, V.kh., 5, 54.1
  aṅkollabījacūrṇaṃ tu kṣiptvā vastreṇa bandhayet /Kontext
RRÅ, V.kh., 7, 9.1
  kṛtvātha bandhayedvastre gandhataile dinaṃ pacet /Kontext
RRÅ, V.kh., 7, 36.1
  mukhaṃ tatpiṇḍakalkena ruddhvā piṇḍaṃ ca bandhayet /Kontext
RRÅ, V.kh., 7, 82.2
  golakaṃ bandhayedvastre dolāyantre tryahaṃ pacet //Kontext
RRÅ, V.kh., 9, 66.1
  tadgolaṃ bandhayedvastre gandhataile tryahaṃ pacet /Kontext
ŚdhSaṃh, 2, 12, 291.1
  viṣaṃ tu khaṇḍaśaḥ kṛtvā vastrakhaṇḍena bandhayet /Kontext