References

RRÅ, R.kh., 8, 44.1
  puṭair viṃśatibhirbhasma jāyate nātra saṃśayaḥ /Context
RRÅ, R.kh., 8, 80.1
  svāṃgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaiḥ śilāmlakaiḥ /Context
RRÅ, R.kh., 9, 14.2
  jambīrairāranālairvā viṃśatyaṃśena hiṅgulam //Context
RRÅ, V.kh., 16, 116.1
  bhāvitaṃ pūrvayogena viṃśatyaṃśena cūrṇitam /Context
RRÅ, V.kh., 19, 68.1
  dvipale śuddhahiṃgu syād eḍākṣīraṃ ca viṃśatiḥ /Context
RRÅ, V.kh., 19, 83.1
  ghṛtaṃ toyaṃ samaṃ kṛtvā viṃśatyaṃśena cunnakam /Context
RRÅ, V.kh., 19, 87.1
  viṃśatyaṃśena toyasya kṣiptvā cunnaṃ vilolayet /Context
RRÅ, V.kh., 19, 106.2
  sikthakaṃ viṃśatirniṣkān kṣiptvā tasminpacecchanaiḥ //Context
RRÅ, V.kh., 19, 117.2
  viṃśatyaṃśaṃ kṣipettasmin peṣitaṃ śubhrataṇḍulam //Context
RRÅ, V.kh., 20, 97.1
  śuddhatāmrapalaṃ śvetaṃ viṃśatyuttarakaṃ śatam /Context
RRÅ, V.kh., 3, 110.1
  svāṅgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaśilāyutam /Context