References

RRS, 2, 25.2
  bhavedviṃśativāreṇa sindūrasadṛśaprabham //Context
RRS, 2, 39.2
  puṭedviṃśativāreṇa vārāheṇa puṭena hi //Context
RRS, 2, 40.1
  punarviṃśativārāṇi triphalotthakaṣāyataḥ /Context
RRS, 4, 44.2
  kṛtakalkena saṃlipya puṭedviṃśativārakam /Context
RRS, 5, 112.2
  taccūrṇaṃ sūtagandhābhyāṃ puṭedviṃśativārakam //Context
RRS, 5, 116.2
  jambīrairāranālairvā viṃśatyaṃśena hiṅgulam //Context
RRS, 5, 168.2
  niścitaṃ tena naśyanti mehā viṃśatibhedakāḥ //Context
RRS, 5, 177.1
  evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā /Context
RRS, 5, 182.1
  svāṃgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaśilāyutam /Context
RRS, 9, 28.2
  loṇasya viṃśatirbhāgā bhāga ekastu gugguloḥ //Context
RRS, 9, 78.2
  viṃśatyaṅguladīrghā vā syādutsedhe daśāṅgulā /Context