References

ÅK, 1, 25, 42.1
  palaviṃśati nāgasya śuddhasya kṛtacakrikam /Context
ÅK, 1, 25, 46.1
  pacedgajapuṭairevaṃ vārāṇāṃ khalu viṃśatiḥ /Context
ÅK, 1, 26, 4.2
  viṃśatyaṅguladīrghā vā syādutsedhe daśāṅgulā //Context
ÅK, 1, 26, 70.2
  tasyāṃ sūtaṃ kṣipecchuddhaṃ palaviṃśatimānataḥ //Context
ÅK, 1, 26, 104.1
  loṇasya viṃśatiṃ bhāgānbhāgamekaṃ tu gugguloḥ /Context
RAdhy, 1, 296.1
  līlakaṃ hastayoḥ kṣiptvā hīrakānāṃ ca viṃśatiḥ /Context
RAdhy, 1, 368.1
  gālitā viṃśatiḥ svarṇaṃ bhaveyustithivarṇakam /Context
RAdhy, 1, 384.1
  śuddhasūtasya catvāri śuddhatālasya viṃśatim /Context
RAdhy, 1, 409.2
  tilānāṃ palagadyāṇā viṃśatiśca guḍasya ca //Context
RAdhy, 1, 434.1
  śuddharūpyasya gadyāṇānmadhye prakṣipya viṃśatim /Context
RArṇ, 11, 182.1
  bhāvayedviṃśatiṃ vārān yavaciñcārasena tu /Context
RArṇ, 14, 142.1
  hemavarṇapradaṃ taddhi viṃśatyaṃśena yojitam /Context
RArṇ, 4, 17.2
  lohasya viṃśatirbhāgā eko bhāgastu gugguloḥ //Context
RCint, 3, 114.0
  tanmate catuḥṣaṣṭicatvāriṃśattriṃśadviṃśatiṣoḍaśāṃśāḥ pañca grāsāḥ //Context
RCint, 8, 193.1
  kanyātoye tāmrapatraṃ sutaptaṃ kṛtvā vārān viṃśatiṃ prakṣipettat /Context
RCint, 8, 209.1
  kuṣṭhamaṣṭādaśavidhaṃ pramehān viṃśatiṃ tathā /Context
RCūM, 10, 25.1
  puṭedviṃśativārāṇi vārāhena puṭena hi /Context
RCūM, 10, 25.2
  punarviṃśativārāṇi triphalotthakaṣāyataḥ //Context
RCūM, 10, 33.2
  bhaved viṃśativāreṇa sindūrasadṛśaṃ ghanam //Context
RCūM, 12, 39.2
  kṛtakalkena saṃlipya puṭed viṃśativārakam //Context
RCūM, 13, 11.1
  puṭed viṃśativārāṇi vidrāvya paṭagālitam /Context
RCūM, 13, 31.2
  puṭedviṃśativārāṇi puṭaiḥ kukkuṭasaṃjñakaiḥ //Context
RCūM, 13, 45.1
  sūryaparṇaiśca dugdhairvā vārāṇāṃ viṃśatiṃ tataḥ /Context
RCūM, 13, 48.1
  mardayitvā tu taṃ golaṃ puṭedvārāṇi viṃśatim /Context
RCūM, 13, 54.2
  ūrdhvādho gandhakaṃ dattvā puṭedvārāṇi viṃśatim //Context
RCūM, 14, 104.1
  taccūrṇaṃ guḍagandhābhyāṃ puṭed viṃśativārakam /Context
RCūM, 14, 112.2
  puṭed viṃśativāreṇa nirutthaṃ jāyate dhruvam //Context
RCūM, 14, 117.2
  viṃśatiḥ puṭitaṃ vārānnirutthaṃ bhasma jāyate //Context
RCūM, 14, 144.1
  niścitaṃ tena naśyanti mehā viṃśatibhedakāḥ /Context
RCūM, 14, 152.1
  evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā /Context
RCūM, 16, 40.1
  ghanodbhūtaṃ sattvaṃ palaparimitaṃ viṃśatipuṭe rase catvāriṃśat parikalitacāraṃ ca jaritam /Context
RCūM, 4, 44.1
  palaviṃśati nāgasya śuddhasya kṛtacakrikam /Context
RCūM, 4, 48.1
  pacedgajapuṭairenaṃ vārāṇāṃ khalu viṃśatiḥ /Context
RCūM, 5, 72.1
  tasyāṃ sūtaṃ kṣipecchuddhaṃ palaviṃśatimānataḥ /Context
RHT, 18, 29.2
  vārāṃśca viṃśatirapi galitaṃ secayettadanu //Context
RHT, 6, 12.1
  bhavati jalaukākāras triṃśadbhāgād avipluṣaśca viṃśatyā /Context
RKDh, 1, 1, 99.1
  lavaṇād viṃśatirbhāgā bhāga ekastu gugguloḥ /Context
RMañj, 6, 120.3
  pramehaviṃśatiṃ caiva aśmarīṃ ca caturvidhām //Context
RPSudh, 4, 72.1
  khalve vimardya nitarāṃ puṭedviṃśativārakam /Context
RPSudh, 4, 93.2
  aśītirvātajān rogān tathā mehāṃśca viṃśatiḥ /Context
RPSudh, 4, 103.2
  viṃśatiśleṣmajāṃścaiva nihanti ca na saṃśayaḥ //Context
RPSudh, 5, 33.2
  tato viṃśativārāṇi puṭecchūkarasaṃjñakaiḥ //Context
RPSudh, 6, 36.2
  viṃśatyupalakaiścaiva svāṃgaśītaṃ samuddharet //Context
RRÅ, R.kh., 8, 44.1
  puṭair viṃśatibhirbhasma jāyate nātra saṃśayaḥ /Context
RRÅ, R.kh., 8, 80.1
  svāṃgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaiḥ śilāmlakaiḥ /Context
RRÅ, R.kh., 9, 14.2
  jambīrairāranālairvā viṃśatyaṃśena hiṅgulam //Context
RRÅ, V.kh., 16, 116.1
  bhāvitaṃ pūrvayogena viṃśatyaṃśena cūrṇitam /Context
RRÅ, V.kh., 19, 68.1
  dvipale śuddhahiṃgu syād eḍākṣīraṃ ca viṃśatiḥ /Context
RRÅ, V.kh., 19, 83.1
  ghṛtaṃ toyaṃ samaṃ kṛtvā viṃśatyaṃśena cunnakam /Context
RRÅ, V.kh., 19, 87.1
  viṃśatyaṃśena toyasya kṣiptvā cunnaṃ vilolayet /Context
RRÅ, V.kh., 19, 106.2
  sikthakaṃ viṃśatirniṣkān kṣiptvā tasminpacecchanaiḥ //Context
RRÅ, V.kh., 19, 117.2
  viṃśatyaṃśaṃ kṣipettasmin peṣitaṃ śubhrataṇḍulam //Context
RRÅ, V.kh., 20, 97.1
  śuddhatāmrapalaṃ śvetaṃ viṃśatyuttarakaṃ śatam /Context
RRÅ, V.kh., 3, 110.1
  svāṅgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaśilāyutam /Context
RRS, 2, 25.2
  bhavedviṃśativāreṇa sindūrasadṛśaprabham //Context
RRS, 2, 39.2
  puṭedviṃśativāreṇa vārāheṇa puṭena hi //Context
RRS, 2, 40.1
  punarviṃśativārāṇi triphalotthakaṣāyataḥ /Context
RRS, 4, 44.2
  kṛtakalkena saṃlipya puṭedviṃśativārakam /Context
RRS, 5, 112.2
  taccūrṇaṃ sūtagandhābhyāṃ puṭedviṃśativārakam //Context
RRS, 5, 116.2
  jambīrairāranālairvā viṃśatyaṃśena hiṅgulam //Context
RRS, 5, 168.2
  niścitaṃ tena naśyanti mehā viṃśatibhedakāḥ //Context
RRS, 5, 177.1
  evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā /Context
RRS, 5, 182.1
  svāṃgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaśilāyutam /Context
RRS, 9, 28.2
  loṇasya viṃśatirbhāgā bhāga ekastu gugguloḥ //Context
RRS, 9, 78.2
  viṃśatyaṅguladīrghā vā syādutsedhe daśāṅgulā /Context
RSK, 1, 35.1
  lavaṇādviṃśatirbhāgāḥ sūtaścāthaikabhāgikaḥ /Context
RSK, 2, 30.2
  mriyate puṭamātreṇa tanmehān hanti viṃśatim //Context