Fundstellen

ÅK, 2, 1, 249.2
  viṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ //Kontext
BhPr, 2, 3, 23.1
  koṣṭhe ruddhaṃ prayatnena goviṣṭhopari dhārayet /Kontext
BhPr, 2, 3, 117.1
  viṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ /Kontext
BhPr, 2, 3, 242.2
  mahiṣīviṣṭhayā liptvā kārīṣāgnau vipācayet //Kontext
RAdhy, 1, 128.2
  dvitīye kākaviṣṭhābhaṃ tṛtīye tailako bhavet //Kontext
RArṇ, 11, 53.1
  grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet /Kontext
RArṇ, 11, 197.1
  viṣagandhakatāpyābhrakākaviṣṭhā ghanadhvaniḥ /Kontext
RArṇ, 12, 63.2
  kākaviṣṭhāsamaṃ rūpaṃ samajīrṇasya jāyate //Kontext
RArṇ, 15, 61.2
  gṛdhraviṣṭhā tathā sarvaṃ mūṣālepaṃ tu kārayet //Kontext
RArṇ, 15, 183.3
  jvālinī kākaviṣṭhā ca praśasto nigalottamaḥ //Kontext
RArṇ, 15, 193.1
  lāṅgalī brahmabījāni viṣṭhā kākasya gugguluḥ /Kontext
RArṇ, 17, 8.2
  kākaviṣṭhā stanakṣīraṃ mahiṣīkarṇayormalaḥ /Kontext
RArṇ, 17, 9.1
  bhūlatā lāṅgalī śṛṅgī kākaviṣṭhā ca śailajam /Kontext
RArṇ, 17, 129.1
  guḍabhallātakasnehavatsaviṣṭheṣṭakāyutaiḥ /Kontext
RArṇ, 7, 127.2
  mayūragṛdhramārjāraviṣṭhā ca samabhāgakam //Kontext
RCint, 3, 111.1
  grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet /Kontext
RCint, 7, 100.1
  viṣṭhayā mardayettutthaṃ samam otor daśāṃśatā /Kontext
RCūM, 14, 193.1
  krameṇa cārayitvātha tadviṣṭhāṃ samupāharet /Kontext
RHT, 17, 4.1
  kunaṭīmākṣikaviṣaṃ nararudhiraṃ vāyasasya viṣṭhā ca /Kontext
RHT, 18, 42.2
  mahiṣīṇāṃ karṇamalair mṛtalohaṃ vāyasasya viṣṭhā ca //Kontext
RHT, 18, 43.1
  pārāvatasya viṣṭhā strīpayaḥ sarvam ekataḥ kṛtvā /Kontext
RKDh, 1, 1, 245.2
  jvālinī kākaviṣṭhā tu praśasto nigaḍo'paraḥ //Kontext
RMañj, 3, 77.1
  otorviṣṭhāsamaṃ tutthaṃ sakṣaudraṃ ṭaṃkaṇādbhiṣak /Kontext
RRÅ, R.kh., 4, 15.1
  sadyojātasya bālasya viṣṭhāṃ pālāśabījakam /Kontext
RRÅ, R.kh., 5, 24.2
  mahiṣīviṣṭhayā lepyaṃ karīṣāgnau vipācayet //Kontext
RRÅ, R.kh., 7, 14.1
  viṣṭhayā mardayetkhalve mārjārakapotayoḥ /Kontext
RRÅ, V.kh., 16, 101.1
  lāṃgalī karavīrāgnigṛdhraviṣṭhā samaṃ samam /Kontext
RRÅ, V.kh., 2, 19.2
  mahiṣīviṣṭhayā liptvā tulāgnau ca puṭe pacet //Kontext
RRS, 5, 227.1
  krameṇa cārayitvātha tadviṣṭhāṃ samupāharet /Kontext
ŚdhSaṃh, 2, 11, 58.2
  viṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ //Kontext