Fundstellen

ŚdhSaṃh, 2, 11, 21.1
  bhāgaikaṃ tālakaṃ mardyaṃ jambenāmlena kenacit /Kontext
ŚdhSaṃh, 2, 11, 21.2
  tena bhāgatrayaṃ tārapatrāṇi parilepayet //Kontext
ŚdhSaṃh, 2, 11, 54.2
  mākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca //Kontext
ŚdhSaṃh, 2, 11, 54.2
  mākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca //Kontext
ŚdhSaṃh, 2, 11, 66.2
  śuddhaṃ dhānyābhrakaṃ mustaṃ śuṇṭhīṣaḍbhāgayojitam //Kontext
ŚdhSaṃh, 2, 11, 69.2
  dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṅkaṇasya ca /Kontext
ŚdhSaṃh, 2, 11, 69.2
  dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṅkaṇasya ca /Kontext
ŚdhSaṃh, 2, 12, 30.1
  yāmaikaṃ mardayedamlairbhāgaṃ kṛtvā samāṃśakam /Kontext
ŚdhSaṃh, 2, 12, 56.1
  bhāgaikaḥ syādrasācchuddhād aileyaḥ pippalī śivā /Kontext
ŚdhSaṃh, 2, 12, 57.1
  phalāni cendravāruṇyāścaturbhāgamitā amī /Kontext
ŚdhSaṃh, 2, 12, 59.1
  śuddho bubhukṣitaḥ sūto bhāgadvayamito bhavet /Kontext
ŚdhSaṃh, 2, 12, 59.2
  tathā gandhasya bhāgau dvau kuryātkajjalikāṃ tayoḥ //Kontext
ŚdhSaṃh, 2, 12, 60.2
  bhāgaikaṃ ṭaṅkaṇaṃ dattvā gokṣīreṇa vimardayet //Kontext
ŚdhSaṃh, 2, 12, 61.1
  tathā śaṅkhasya khaṇḍānāṃ bhāgānaṣṭau prakalpayet /Kontext
ŚdhSaṃh, 2, 12, 107.1
  rasasya bhāgāścatvārastāvantaḥ kanakasya ca /Kontext
ŚdhSaṃh, 2, 12, 108.1
  kuryātkajjalikāṃ teṣāṃ muktābhāgāśca ṣoḍaśa /Kontext
ŚdhSaṃh, 2, 12, 108.2
  caturviṃśacca śaṅkhasya bhāgaikaṃ ṭaṅkaṇasya ca //Kontext
ŚdhSaṃh, 2, 12, 118.1
  cūrṇayetsamabhāgena raso hyānandabhairavaḥ /Kontext
ŚdhSaṃh, 2, 12, 139.1
  gandhakaṃ pippalīṃ śuṇṭhīṃ dvau dvau bhāgau vicūrṇayet /Kontext
ŚdhSaṃh, 2, 12, 143.1
  dvau bhāgau hemabhūteśca gaganaṃ cāpi tatsamam /Kontext
ŚdhSaṃh, 2, 12, 143.2
  lohabhasma trayo bhāgāścatvāro rasabhasmanaḥ //Kontext
ŚdhSaṃh, 2, 12, 144.1
  vaṅgabhasma tribhāgaṃ syātsarvamekatra mardayet /Kontext
ŚdhSaṃh, 2, 12, 148.2
  sūtabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam //Kontext
ŚdhSaṃh, 2, 12, 148.2
  sūtabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam //Kontext
ŚdhSaṃh, 2, 12, 149.1
  mṛtatāmrasya bhāgaikaṃ śilāgandhakatālakam /Kontext
ŚdhSaṃh, 2, 12, 161.1
  navabhāgonmitairetaiḥ samaḥ pūrvaraso bhavet /Kontext
ŚdhSaṃh, 2, 12, 208.2
  pratyekaṃ ca dvibhāgaṃ syāt trivṛjjaipālacitrakam //Kontext
ŚdhSaṃh, 2, 12, 209.1
  pratyekaṃ ca tribhāgaṃ syāttryūṣaṃ dantī ca jīrakam /Kontext
ŚdhSaṃh, 2, 12, 209.2
  pratyekamaṣṭabhāgaṃ syādekīkṛtya vicūrṇayet //Kontext
ŚdhSaṃh, 2, 12, 231.1
  pañcānāṃ lavaṇānāṃ ca bhāgamekaṃ vimardayet /Kontext
ŚdhSaṃh, 2, 12, 248.2
  dvibhāgo gandhakaḥ sūtastribhāgo mardayedimān //Kontext
ŚdhSaṃh, 2, 12, 248.2
  dvibhāgo gandhakaḥ sūtastribhāgo mardayedimān //Kontext
ŚdhSaṃh, 2, 12, 275.2
  śuddharasendraṃ bhāgaikaṃ dvibhāgaṃ śuddhagandhakam //Kontext
ŚdhSaṃh, 2, 12, 275.2
  śuddharasendraṃ bhāgaikaṃ dvibhāgaṃ śuddhagandhakam //Kontext