References

RMañj, 2, 4.2
  samaṃ bhāgaṃ tato dadyāccharāveṇa pidhāpayet //Context
RMañj, 2, 30.1
  bhāgau rasasya traya eva bhāgā gandhasya bhāgaṃ pavanāśanasya /Context
RMañj, 2, 30.1
  bhāgau rasasya traya eva bhāgā gandhasya bhāgaṃ pavanāśanasya /Context
RMañj, 2, 30.1
  bhāgau rasasya traya eva bhāgā gandhasya bhāgaṃ pavanāśanasya /Context
RMañj, 2, 40.1
  bhāgadvayamito gandho rasabhāgadvayaṃ smṛtam /Context
RMañj, 2, 40.1
  bhāgadvayamito gandho rasabhāgadvayaṃ smṛtam /Context
RMañj, 3, 44.0
  dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṃkaṇasya ca //Context
RMañj, 3, 44.0
  dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṃkaṇasya ca //Context
RMañj, 3, 80.1
  sindhūdbhavasya bhāgaikaṃ tribhāgaṃ mākṣikasya ca /Context
RMañj, 3, 80.1
  sindhūdbhavasya bhāgaikaṃ tribhāgaṃ mākṣikasya ca /Context
RMañj, 4, 12.1
  viṣabhāgāṃśca kaṇavat sthūlān kṛtvā tu bhājane /Context
RMañj, 4, 13.2
  prayogeṣu prayuñjīta bhāgamānena tadviṣam //Context
RMañj, 5, 17.2
  bhāgena kṣārarājena drāvitaṃ śuddhimicchatā //Context
RMañj, 5, 18.1
  tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam /Context
RMañj, 5, 18.1
  tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam /Context
RMañj, 5, 20.1
  svarṇamākṣikagandhasya samaṃ bhāgaṃ tu kārayet /Context
RMañj, 5, 52.1
  śuddhasya sūtarājasya bhāgo bhāgadvayaṃ baleḥ /Context
RMañj, 5, 52.1
  śuddhasya sūtarājasya bhāgo bhāgadvayaṃ baleḥ /Context
RMañj, 6, 36.1
  rasabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam /Context
RMañj, 6, 36.1
  rasabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam /Context
RMañj, 6, 36.2
  mṛtatāmrasya bhāgaikaṃ śilāgandhakatālakam //Context
RMañj, 6, 57.0
  bhāgaikaṃ rasarājasya bhāgasyārdhena mākṣikā //Context
RMañj, 6, 57.0
  bhāgaikaṃ rasarājasya bhāgasyārdhena mākṣikā //Context
RMañj, 6, 58.1
  bhāgadvayaṃ śilāyāśca gandhakasya trayo matāḥ /Context
RMañj, 6, 58.2
  tālakāṣṭādaśa bhāgāḥ śulbasya bhāgapañcakam //Context
RMañj, 6, 58.2
  tālakāṣṭādaśa bhāgāḥ śulbasya bhāgapañcakam //Context
RMañj, 6, 59.1
  bhallātakatrayo bhāgāḥ sarvamekatra cūrṇayet /Context
RMañj, 6, 62.2
  bhāgena tutthasaṃyuktaṃ cāturthikanivāraṇam //Context
RMañj, 6, 76.2
  maricaṃ pippalīṃ viśvaṃ samabhāgāni cūrṇayet //Context
RMañj, 6, 77.1
  arddhabhāgaṃ viṣaṃ dattvā mardayedvāsaradvayam /Context
RMañj, 6, 79.1
  śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam /Context
RMañj, 6, 82.1
  mlecchasya bhāgāścatvāro jaipālasya trayo matāḥ /Context
RMañj, 6, 82.2
  dvau bhāgau ṭaṅkaṇasyaiva bhāgaikamamṛtasya ca //Context
RMañj, 6, 82.2
  dvau bhāgau ṭaṅkaṇasyaiva bhāgaikamamṛtasya ca //Context
RMañj, 6, 89.1
  dvibhāgatālena hataṃ ca tāmraṃ rasaṃ ca gandhaṃ ca viṣaṃ samaṃ syāt /Context
RMañj, 6, 99.2
  cavyakaṃ ca samāṃśaṃ syādbhāgārddhaṃ śodhitaṃ viṣam //Context
RMañj, 6, 103.2
  sarvasya samabhāgena viṣeṇa paridhūpayet //Context
RMañj, 6, 118.1
  eṣāṃ ca dviguṇaṃ bhāgaṃ mardayitvā prayatnataḥ /Context
RMañj, 6, 127.1
  samabhāgāni caitāni hyarkakṣīreṇa bhāvayet /Context
RMañj, 6, 148.2
  dvibhāgo gandhakaḥ sūtastribhāgo mardayeddinam //Context
RMañj, 6, 148.2
  dvibhāgo gandhakaḥ sūtastribhāgo mardayeddinam //Context
RMañj, 6, 153.1
  muktāsuvarṇaṃ rasagandhaṭaṅkaṇaṃ ghanaṃ kapardo'mṛtatulyabhāgam /Context
RMañj, 6, 166.1
  etāni samabhāgāni dviguṇo dīyate guḍaḥ /Context
RMañj, 6, 169.1
  cūrṇayetsamabhāgena raso hyānandabhairavaḥ /Context
RMañj, 6, 179.1
  pañcānāṃ lavaṇānāṃ ca bhāgamekaṃ vimardayet /Context
RMañj, 6, 188.1
  maricānyarddhabhāgena samaṃ vāsyātha mardayet /Context
RMañj, 6, 191.1
  ṭaṅkaṇaṃ rasagandhau ca samabhāgaṃ trayo viṣam /Context
RMañj, 6, 192.1
  pṛthakpṛthak karṣamātraṃ tvaṣṭabhāgaṃ marīcakam /Context
RMañj, 6, 254.1
  bhāgā daśa daśa smṛtāḥ /Context
RMañj, 6, 265.1
  bhāgaikaṃ mūrchitaṃ sūtaṃ gandhāvalgujacitrakān /Context
RMañj, 6, 266.1
  bhāgāṃstriṃśadguḍasyāpi kṣaudreṇa guṭikā kṛtā /Context
RMañj, 6, 279.2
  bhāgo'sya bhāgāścatvāraḥ karpūrasya suśobhanāḥ //Context
RMañj, 6, 279.2
  bhāgo'sya bhāgāścatvāraḥ karpūrasya suśobhanāḥ //Context
RMañj, 6, 317.1
  gandhakena mṛtaṃ tāmraṃ daśabhāgaṃ samuddharet /Context
RMañj, 6, 317.2
  ūṣaṇaṃ pañcabhāgaṃ syādamṛtaṃ ca dvibhāgakam //Context
RMañj, 6, 332.2
  bhasmasūtaṃ bhasmavaṅgaṃ bhāgaikaikaṃ prakalpayet //Context
RMañj, 6, 341.2
  gandhakaṃ pippalī śuṇṭhī dvau dvau bhāgau vicūrṇayet //Context