References

RPSudh, 1, 32.2
  oṣadhāni samāṃśāni rasād aṣṭamabhāgataḥ //Context
RPSudh, 1, 71.1
  aṣṭādaśāṃśabhāgena kanakena ca sūtakaḥ /Context
RPSudh, 1, 88.1
  paścād dvātriṃśabhāgena dātavyaṃ bījamuttamam /Context
RPSudh, 1, 88.2
  tataḥṣoḍaśabhāgena bījasya kavalaṃ nyaset //Context
RPSudh, 1, 89.1
  rasādaṣṭamabhāgena dātavyaṃ bhiṣaguttamaiḥ /Context
RPSudh, 1, 89.2
  caturthenātha bhāgena grāsa evaṃ pradīyate //Context
RPSudh, 1, 90.1
  tathā ca samabhāgena grāsenaiva ca sādhayet /Context
RPSudh, 1, 94.2
  samabhāgāni sarvāṇi dhmāpayetkhadirāgninā //Context
RPSudh, 1, 105.1
  raso gadyāṇakasyāpi turyabhāgaḥ prakīrtitaḥ /Context
RPSudh, 1, 108.2
  rasasyāṣṭamabhāgena saṃpuṭaṃ kārayettataḥ //Context
RPSudh, 1, 128.2
  mūṣikāyāstribhāgaṃ hi khanitvā vasudhāṃ kṣipet //Context
RPSudh, 3, 2.2
  niyatayāmacatuṣṭayamamlake ghanarase samabhāgaviloḍitaḥ //Context
RPSudh, 3, 19.1
  vimalanāgavaraikavibhāgikaṃ harajabhāgacatuṣṭayamiśritam /Context
RPSudh, 4, 27.1
  bhāgamekaṃ tu rajataṃ sūtabhāgacatuṣṭayam /Context
RPSudh, 4, 27.1
  bhāgamekaṃ tu rajataṃ sūtabhāgacatuṣṭayam /Context
RPSudh, 4, 111.1
  caturbhāgena raviṇā bhāgaikaṃ trapu cottamam /Context
RPSudh, 4, 111.1
  caturbhāgena raviṇā bhāgaikaṃ trapu cottamam /Context
RPSudh, 7, 37.1
  bhāgāstrayaścaiva hi sūtakasya bhāgaṃ vimardyātha mṛtaṃ hi vajram /Context
RPSudh, 7, 37.1
  bhāgāstrayaścaiva hi sūtakasya bhāgaṃ vimardyātha mṛtaṃ hi vajram /Context
RPSudh, 7, 38.1
  vajrabhasma kila bhāgatriṃśakaṃ svarṇameva kathitaṃ kalāṃśakam /Context
RPSudh, 7, 38.2
  aṣṭabhāgamiha tārakaṃ kuru sūtamatra samabhāgakaṃ sadā //Context
RPSudh, 7, 39.1
  abhrasatvabhasitaṃ samāṃśakaṃ turyabhāgamiha tāpyakaṃ bhavet /Context
RPSudh, 7, 39.2
  vaikrāṃtabhasmātra tathāṣṭabhāgakaṃ ṣaḍeva bhāgā hi balervidheyāḥ //Context