References

RArṇ, 11, 88.2
  karpūraścaiva mākṣīkaṃ samabhāgāni kārayet //Context
RArṇ, 11, 96.2
  tribhāgasāritaṃ kṛtvā punastatraiva jārayet //Context
RArṇ, 11, 103.2
  ṣaḍbhāgaṃ sūtakendrasya teṣu sarveṣu dāpayet //Context
RArṇ, 11, 128.1
  sarvāṇi samabhāgāni śikhiśoṇitamātritam /Context
RArṇ, 11, 139.2
  tribhāgaṃ sūtakendrasya tenaiva saha sārayet //Context
RArṇ, 11, 170.2
  dīptāgrabhāgāṃ tāṃ vartiṃ saṃḍaśyā tu vidhārayet //Context
RArṇ, 11, 172.2
  catuḥṣaṣṭyādibhāgena jñātvā devi balābalam //Context
RArṇ, 11, 179.2
  daśaṣoḍaśabhāgena dvāviṃśāṃśena ca kramāt //Context
RArṇ, 11, 183.1
  rasakasya ca bhāgāṃs trīn bhāgaikaṃ daradasya ca /Context
RArṇ, 11, 183.1
  rasakasya ca bhāgāṃs trīn bhāgaikaṃ daradasya ca /Context
RArṇ, 11, 190.2
  śilābhāgadvayaṃ caikaṃ sindhusauvarcalaṃ bhavet //Context
RArṇ, 12, 15.1
  catuḥṣaṣṭitame bhāge śulvavedhaṃ tu dāpayet /Context
RArṇ, 12, 56.2
  tribhāgaṃ ṭaṅkaṇaṃ dattvā andhamūṣāgataṃ dhamet /Context
RArṇ, 12, 163.1
  dalasya bhāgamekaṃ tu tārapañcakameva ca /Context
RArṇ, 12, 163.2
  śulvasya pañcabhāgaṃ ca bījasyaikaṃ ca yojayet //Context
RArṇ, 12, 164.1
  ete dvādaśa bhāgāḥ syuḥ sarvaṃ taddhārayet kṣitau /Context
RArṇ, 12, 260.2
  tasyā uttarabhāge tu sahyādriḥ puṇyaparvataḥ //Context
RArṇ, 12, 266.2
  caturthāṃśena rasakaṃ daśabhāgaṃ vinikṣipet //Context
RArṇ, 12, 348.1
  hema tāraṃ tathā bhānuṃ samabhāgāni kārayet /Context
RArṇ, 12, 352.2
  trayo gaganabhāgāḥ syur ekaikaṃ hemakāntayoḥ //Context
RArṇ, 12, 359.2
  vākucīsaptabhāgaṃ ca kṣīriṇīrasapeṣitam /Context
RArṇ, 12, 364.1
  śatapalam abhayānām akṣadhātryos tathaiva kvathitajalaśatāṣṭau bhāgamaṣṭāvaśeṣam /Context
RArṇ, 14, 3.1
  vajrabhasma tu bhāgaikaṃ bhāgāḥ śuddharasās trayaḥ /Context
RArṇ, 14, 3.1
  vajrabhasma tu bhāgaikaṃ bhāgāḥ śuddharasās trayaḥ /Context
RArṇ, 14, 57.2
  mākṣikaṃ kāntatīkṣṇaṃ ca samabhāgāni kārayet //Context
RArṇ, 14, 59.1
  mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam /Context
RArṇ, 14, 59.1
  mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam /Context
RArṇ, 14, 69.1
  baddhasūtasya bhāgaikaṃ bhāgaikaṃ pannagasya ca /Context
RArṇ, 14, 69.1
  baddhasūtasya bhāgaikaṃ bhāgaikaṃ pannagasya ca /Context
RArṇ, 14, 69.2
  hāṭakasya ca bhāgaikaṃ bhāgaikaṃ cābhrakāntayoḥ //Context
RArṇ, 14, 69.2
  hāṭakasya ca bhāgaikaṃ bhāgaikaṃ cābhrakāntayoḥ //Context
RArṇ, 14, 71.1
  baddhasūtasya bhāgaikaṃ bhāgaikaṃ kuṭilasya ca /Context
RArṇ, 14, 71.1
  baddhasūtasya bhāgaikaṃ bhāgaikaṃ kuṭilasya ca /Context
RArṇ, 14, 72.1
  tasya khoṭasya bhāgaikaṃ bhāgaikaṃ gandhakasya ca /Context
RArṇ, 14, 72.1
  tasya khoṭasya bhāgaikaṃ bhāgaikaṃ gandhakasya ca /Context
RArṇ, 14, 77.2
  pakvabījasya bhāgaikaṃ bhāgaikaṃ drutasūtakam /Context
RArṇ, 14, 77.2
  pakvabījasya bhāgaikaṃ bhāgaikaṃ drutasūtakam /Context
RArṇ, 14, 78.1
  mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam /Context
RArṇ, 14, 78.1
  mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam /Context
RArṇ, 14, 81.2
  mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa sūtakam //Context
RArṇ, 14, 81.2
  mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa sūtakam //Context
RArṇ, 14, 89.1
  tadbhasmabhāgamekaṃ tu bhāgaikaṃ hemagolakam /Context
RArṇ, 14, 89.1
  tadbhasmabhāgamekaṃ tu bhāgaikaṃ hemagolakam /Context
RArṇ, 14, 94.1
  mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam /Context
RArṇ, 14, 94.1
  mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam /Context
RArṇ, 14, 102.1
  tasya khoṭasya bhāgaṃ ca tīkṣṇacūrṇaṃ ca tatsamam /Context
RArṇ, 14, 102.2
  dvau bhāgau drutasūtasya sarvam ekatra mardayet //Context
RArṇ, 14, 115.1
  mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam /Context
RArṇ, 14, 115.1
  mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam /Context
RArṇ, 14, 127.2
  mṛtavajrasya bhāgaikam ekatraiva tu mardayet //Context
RArṇ, 14, 134.1
  mṛtavajrasya bhāgaikaṃ caturbhāgaṃ ca golakam /Context
RArṇ, 14, 134.1
  mṛtavajrasya bhāgaikaṃ caturbhāgaṃ ca golakam /Context
RArṇ, 14, 156.1
  mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa hāṭakam /Context
RArṇ, 14, 156.1
  mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa hāṭakam /Context
RArṇ, 14, 156.2
  śvetakācasya cūrṇaṃ tu bhāgān ṣoḍaśa dāpayet //Context
RArṇ, 15, 2.2
  vaikrāntasya tu bhāgaikaṃ cāṣṭabhāgaṃ tu sūtakam /Context
RArṇ, 15, 2.2
  vaikrāntasya tu bhāgaikaṃ cāṣṭabhāgaṃ tu sūtakam /Context
RArṇ, 15, 11.2
  śulvaṃ tṛtīyabhāgaṃ tu srotoñjanasamanvitam /Context
RArṇ, 15, 13.2
  tadbhasma melayet sūte samabhāge vicakṣaṇaḥ //Context
RArṇ, 15, 22.1
  kṛṣṇavaikrāntabhāgaikaṃ śuddhasūtapalāṃśakam /Context
RArṇ, 15, 23.1
  asya cūrṇasya bhāgaikaṃ hemabhāgasahasrakam /Context
RArṇ, 15, 23.1
  asya cūrṇasya bhāgaikaṃ hemabhāgasahasrakam /Context
RArṇ, 15, 55.1
  capalasya tu ṣaḍbhāgāḥ tārabhāgāstu sapta ca /Context
RArṇ, 15, 55.1
  capalasya tu ṣaḍbhāgāḥ tārabhāgāstu sapta ca /Context
RArṇ, 15, 55.2
  aṣṭau kanakabhāgāstu nava bhāgā rasasya tu //Context
RArṇ, 15, 55.2
  aṣṭau kanakabhāgāstu nava bhāgā rasasya tu //Context
RArṇ, 15, 56.0
  triṃśadbhāgā militvā tu bhavanti suravandite //Context
RArṇ, 15, 198.1
  śaṃkarasya dvibhāgaṃ tu pāradasya trayaṃ tathā /Context
RArṇ, 16, 37.1
  athavā tīkṣṇabhāgau dvau trayo ghoṣā navoragāḥ /Context
RArṇ, 16, 37.2
  tāmrasya nava bhāgāḥ syur ārabhāgacatuṣṭayam //Context
RArṇ, 16, 37.2
  tāmrasya nava bhāgāḥ syur ārabhāgacatuṣṭayam //Context
RArṇ, 16, 56.1
  bhāgaikaṃ haritālasya bhāgaikaṃ gairikasya ca /Context
RArṇ, 16, 56.1
  bhāgaikaṃ haritālasya bhāgaikaṃ gairikasya ca /Context
RArṇ, 16, 56.2
  mākṣikakalkabhāgaikaṃ catvāro golakasya ca /Context
RArṇ, 16, 109.1
  pañcabhāgaṃ tu śulvasya dvibhāgaṃ kuñjarasya ca /Context
RArṇ, 16, 109.1
  pañcabhāgaṃ tu śulvasya dvibhāgaṃ kuñjarasya ca /Context
RArṇ, 17, 19.1
  tārasya bhāgāś catvāraḥ śulvabhāgāstrayastathā /Context
RArṇ, 17, 19.1
  tārasya bhāgāś catvāraḥ śulvabhāgāstrayastathā /Context
RArṇ, 17, 21.1
  asya bhāgadvayaṃ grāhyaṃ tārasya bhāgapañcakam /Context
RArṇ, 17, 21.1
  asya bhāgadvayaṃ grāhyaṃ tārasya bhāgapañcakam /Context
RArṇ, 17, 21.2
  hemabhāgaikasaṃyuktaṃ drutaṃ hemāṣṭakaṃ bhavet //Context
RArṇ, 17, 25.2
  bhāgavṛddhaiḥ samadhvājyaiḥ pañcamāṃśena lepayet //Context
RArṇ, 17, 31.2
  dvau bhāgau tasya śulvasya tārasyaikaṃ ca melayet //Context
RArṇ, 17, 45.1
  kanakasya tu bhāgaikaṃ hematārāvaśeṣitam /Context
RArṇ, 17, 46.1
  tārāṣṭakaṃ tāmracatuṣkabhāgaṃ nāgadvayaṃ kāñcanamekabhāgam /Context
RArṇ, 17, 46.1
  tārāṣṭakaṃ tāmracatuṣkabhāgaṃ nāgadvayaṃ kāñcanamekabhāgam /Context
RArṇ, 17, 47.2
  hemamākṣikasaṃyuktaṃ samabhāgāni kārayet //Context
RArṇ, 17, 48.1
  rasakasya trayo bhāgā meṣīkṣīreṇa mardayet /Context
RArṇ, 17, 50.2
  tṛtīye pādabhāgena tārāriṣṭaṃ tu jāyate //Context
RArṇ, 17, 75.3
  raktacitrakacūrṇaṃ ca samabhāgāni kārayet //Context
RArṇ, 17, 98.1
  tālaṣoḍaśabhāgena śulvapattrāṇi lepayet /Context
RArṇ, 17, 101.1
  trayo'yaskāntabhāgāḥ syur āratāradvayaṃ tathā /Context
RArṇ, 17, 101.2
  vaṅgasya daśa bhāgāḥ syustāravedhena vedhayet //Context
RArṇ, 17, 120.1
  hema śulvaṃ tathā tīkṣṇaṃ samabhāgāni kārayet /Context
RArṇ, 17, 121.1
  khoṭasya bhāgamekaṃ tu rasahemasamanvitam /Context
RArṇ, 17, 130.1
  raktāṣṭakaṃ trayo bhāgāḥ trayo bhāgāḥ samudrajam /Context
RArṇ, 17, 130.1
  raktāṣṭakaṃ trayo bhāgāḥ trayo bhāgāḥ samudrajam /Context
RArṇ, 17, 134.1
  lohacūrṇaṃ trayo bhāgā gairikaṃ dviguṇaṃ tathā /Context
RArṇ, 17, 137.2
  gośakṛdbhasmaliptaṃ tat samabhāgaṃ pralepayet //Context
RArṇ, 4, 17.2
  lohasya viṃśatirbhāgā eko bhāgastu gugguloḥ //Context
RArṇ, 4, 17.2
  lohasya viṃśatirbhāgā eko bhāgastu gugguloḥ //Context
RArṇ, 4, 36.1
  dagdhāṅgārasya ṣaḍbhāgā bhāgaikā kṛṣṇamṛttikā /Context
RArṇ, 4, 36.1
  dagdhāṅgārasya ṣaḍbhāgā bhāgaikā kṛṣṇamṛttikā /Context
RArṇ, 4, 43.1
  mokṣakṣārasya bhāgau dvau iṣṭakāṃśasamanvitau /Context
RArṇ, 4, 43.2
  mṛdbhāgās tāraśuddhyartham uttamā varavarṇini //Context
RArṇ, 4, 58.1
  pravitatamukhabhāgaṃ saṃvṛtāntaḥpradeśaṃ sthalaracitacirāntarjālakaṃ koṣṭhakaṃ syāt /Context
RArṇ, 8, 63.2
  candrārkapattralepena śatabhāgena vedhayet //Context
RArṇ, 8, 65.1
  rasakābhraṃ kāntatāmre bhāgavṛddhyā dhamettataḥ /Context
RArṇ, 8, 70.2
  vaṅgabhāgāstu catvāraḥ sarvaṃ dhmātaṃ vicūrṇitam //Context
RArṇ, 8, 86.2
  vyāpakatvena sarve ca samabhāgāstatheṣyate //Context