References

RRS, 10, 9.1
  mṛdastribhāgāḥ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /Context
RRS, 10, 9.1
  mṛdastribhāgāḥ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /Context
RRS, 10, 9.1
  mṛdastribhāgāḥ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /Context
RRS, 10, 9.2
  kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte //Context
RRS, 11, 105.1
  rasabhāgaṃ catuṣkaṃ ca vaṅgabhāgaṃ ca pañcamam /Context
RRS, 11, 105.1
  rasabhāgaṃ catuṣkaṃ ca vaṅgabhāgaṃ ca pañcamam /Context
RRS, 3, 58.2
  ubhayaṃ samabhāgaṃ hi triphalāvellasaṃyutam //Context
RRS, 4, 47.1
  triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /Context
RRS, 4, 47.2
  pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo 'pyuktarasai raso 'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //Context
RRS, 5, 38.1
  tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam /Context
RRS, 5, 38.1
  tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam /Context
RRS, 5, 166.1
  viśoṣya paricūrṇyātha samabhāgena yojayet /Context
RRS, 5, 204.1
  aṣṭabhāgena tāmreṇa dvibhāgakhurakeṇa ca /Context
RRS, 5, 204.1
  aṣṭabhāgena tāmreṇa dvibhāgakhurakeṇa ca /Context
RRS, 7, 3.1
  śālāyāḥ pūrvadigbhāge sthāpayed rasabhairavam /Context
RRS, 8, 2.1
  ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /Context
RRS, 8, 2.2
  yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantarim sarvārogyasukhāptaye nigadito bhāgaḥ sa dhanvantareḥ //Context
RRS, 8, 3.1
  bhaiṣajyakrīṇitadravyabhāgo 'py ekādaśo hi yaḥ /Context
RRS, 8, 24.1
  bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāsvataḥ /Context
RRS, 8, 26.2
  āvāhyaṃ vāpanīye ca bhāge dṛṣṭe ca dṛṣṭavat //Context
RRS, 8, 51.1
  bhāgād dravyādhikakṣepam anu varṇasuvarṇake /Context
RRS, 8, 75.0
  nirmukhā jāraṇā proktā bījādānena bhāgataḥ //Context
RRS, 9, 28.2
  loṇasya viṃśatirbhāgā bhāga ekastu gugguloḥ //Context
RRS, 9, 28.2
  loṇasya viṃśatirbhāgā bhāga ekastu gugguloḥ //Context
RRS, 9, 33.2
  śoṣitāṃ kācakalaśīṃ triṣu bhāgeṣu pūrayet //Context