References

RCint, 3, 19.2
  bhāgās trayo rasasyārkacūrṇasyaiko'tha nimbukaiḥ /Context
RCint, 3, 84.1
  sagrāsaṃ pañcaṣaḍbhāgairyavakṣārairvimardayet /Context
RCint, 3, 99.2
  kamalaghanamākṣikāṇāṃ cūrṇaṃ samabhāgayojitaṃ milati /Context
RCint, 3, 169.1
  aṣṭānavatibhāgaṃ ca rūpyamekaṃ ca hāṭakam /Context
RCint, 4, 23.1
  dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṅkaṇasya ca /Context
RCint, 4, 23.1
  dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṅkaṇasya ca /Context
RCint, 5, 19.1
  bhāgā dvādaśa sūtasya dvau bhāgau gandhakasya ca /Context
RCint, 5, 19.1
  bhāgā dvādaśa sūtasya dvau bhāgau gandhakasya ca /Context
RCint, 5, 20.1
  aṣṭau bhāgā rasendrasya bhāga ekastu gāndhikaḥ /Context
RCint, 5, 20.1
  aṣṭau bhāgā rasendrasya bhāga ekastu gāndhikaḥ /Context
RCint, 7, 21.1
  viṣabhāgān caṇakavatsthūlān kṛtvā tu bhājane /Context
RCint, 7, 22.2
  prayogeṣu prayuñjīta bhāgamānena tadviṣam //Context
RCint, 7, 94.1
  yatroparasabhāgo'sti rase tatsattvayojanam /Context
RCint, 7, 104.1
  sindhūdbhavasya bhāgaikaṃ tribhāgaṃ mākṣikasya ca /Context
RCint, 7, 104.1
  sindhūdbhavasya bhāgaikaṃ tribhāgaṃ mākṣikasya ca /Context
RCint, 8, 37.2
  rasaṃ gandhād dvibhāgaṃ ca sikatāyantragaṃ pacet //Context
RCint, 8, 52.1
  sūtabhasma caturbhāgaṃ lauhabhasma tathāṣṭakam /Context
RCint, 8, 52.2
  meghabhasma ca ṣaḍbhāgaṃ śuddhagandhasya pañcakam //Context
RCint, 8, 72.2
  aṣṭabhāgāvaśiṣṭe tu rase tasyāḥ paced budhaḥ //Context
RCint, 8, 99.1
  pathyāsaindhavaśuṇṭhīmāgadhikānāṃ pṛthaksamo bhāgaḥ /Context
RCint, 8, 99.2
  trivṛtābhāgau nimbūbhāvyaṃ syāt siddhisārākhyam //Context
RCint, 8, 106.1
  māraṇapuṭanasthālīpākās triphalaikabhāgasaṃpādyāḥ /Context
RCint, 8, 106.2
  triphalābhāgadvitayaṃ grahaṇīyaṃ lauhapākārtham //Context
RCint, 8, 108.1
  saptapalādau bhāge pañcadaśānte'mbhasāṃ śarāvaiśca /Context
RCint, 8, 110.1
  pākārthe tu triphalābhāgadvitaye śarāvasaṃkhyātam /Context
RCint, 8, 111.1
  tatra caturtho bhāgaḥ śeṣo nipuṇaiḥ prayatnato grāhyaḥ /Context
RCint, 8, 121.1
  samṛdaṅgārakarālitanatabhūbhāge śivaṃ samabhyarcya /Context
RCint, 8, 158.2
  lohacaturthārdhasamadvitricatuḥpañcaguṇabhāgam //Context
RCint, 8, 193.2
  śuddhaṃ gandhaṃ taddvibhāgaṃ vimardya nimbūtoyaistāmrapatrāṇi liptvā //Context
RCint, 8, 263.1
  mahākālajabījānāṃ bhāgatrayamathāharet /Context
RCint, 8, 263.2
  bhāgaṃ kṛṣṇatilasyaikaṃ miśrayitvā nipīḍayet //Context
RCint, 8, 267.1
  kajjalīkṛtasugandhakaśambhos tulyabhāgakanakasya bījam /Context