References

RHT, 16, 11.1
  kṛtvā mūṣāṃ dīrghāṃ bandhitatribhāgapraṇālikāṃ tāṃ ca /Context
RHT, 18, 3.1
  aṣṭānavatirbhāgāstārastveko'pi kanakabhāgaḥ syāt /Context
RHT, 18, 3.1
  aṣṭānavatirbhāgāstārastveko'pi kanakabhāgaḥ syāt /Context
RHT, 18, 3.2
  sūtasyaiko bhāgaḥ śatāṃśavidhireṣa vikhyātaḥ //Context
RHT, 18, 4.1
  ekonapañcāśadbhāgāstārasyeha tathaiva śulvasya /Context
RHT, 18, 4.2
  kanakasyaiko bhāgo vedhaścaikena sūtasya //Context
RHT, 18, 12.2
  sadyaḥ karoti raktaṃ sitakanakam aśītibhāgena //Context
RHT, 18, 51.1
  śulbaṃ balinā nihataṃ tīkṣṇaṃ daradena nihatasamabhāgam /Context
RHT, 18, 73.1
  kāñcī brāhmī kuṭilaṃ tālakaṃ samabhāgayojitaṃ dhmātam /Context
RHT, 3, 18.1
  athavā mākṣikagaganaṃ samabhāgaṃ paṭuyutaṃ pakvam /Context
RHT, 3, 22.1
  tadanu ca drutabalivasayā samabhāganiyojitaṃ tathā gaganam /Context
RHT, 4, 17.1
  lohaṃ cābhrakasatvaṃ tālakasamabhāgasāritaṃ carati /Context
RHT, 4, 18.1
  vaṃgamatho ghanasatvaṃ tālakaṣaḍbhāgasāritaṃ carati /Context
RHT, 4, 21.1
  ghanasatvaśulbamākṣikasamabhāganiyojitaṃ tathā militam /Context
RHT, 5, 27.2
  kṣārāmlalavaṇāni viḍo mākṣikavaikrāntavimalasamabhāgaiḥ //Context
RHT, 6, 11.2
  catvāriṃśadbhāgapraveśataḥ pāyasākāraḥ //Context
RHT, 6, 12.1
  bhavati jalaukākāras triṃśadbhāgād avipluṣaśca viṃśatyā /Context