Fundstellen

BhPr, 2, 3, 129.1
  vindhyādau bahulaṃ tattu tatra lohaṃ yato'dhikam /Kontext
RArṇ, 10, 7.1
  yo bāhyābhyantare śveto bahulaṃ kañcukāvṛtaḥ /Kontext
RArṇ, 12, 144.2
  vallīvitānabahulā hemavarṇaphalā śubhā //Kontext
RArṇ, 6, 17.2
  mṛtaṃ tu pañcaniculapuṭair bahulapītakam //Kontext
RCint, 3, 227.1
  kūpībhiḥ pātayadhvaṃ bahu bahulayavakṣāramambho hi kalpyam /Kontext
RCūM, 10, 130.2
  pāṣāṇabahulaḥ proktastāpyākhyo'sau guṇālpakaḥ //Kontext
RPSudh, 3, 5.2
  bahuladoṣaharo'pi bhavettathā bhavati śuddhatamo daradodbhavaḥ //Kontext
RRĂ…, R.kh., 4, 22.2
  mūṣāgarbhaṃ vilepyātha mūlairbahulapatrakaiḥ //Kontext